Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 29 - Yugavarga

Yuga-varga

avabhāsati tāvat sa kṛmir yāvan nodayate divā karaḥ |
vairocane tu udgate bhṛśaṃ śyāvo bhavati na cāvabhāsate || 1 ||
[Analyze grammar]

evaṃ bhāṣitaṃ āsi tārkikair yāvan nodayate tathā gataḥ |
buddhapratibhāsite tu loke na tārkiko bhāsati nāsya śrāvakaḥ || 2 ||
[Analyze grammar]

asāre sāramatayaḥ sāre cāsārasaṃjñinaḥ |
te sāraṃ nādhigacchanti mithyā saṃkalpagocarāḥ || 3 ||
[Analyze grammar]

sāraṃ tu sārato jñātvā hy asāraṃ cāpy asārataḥ |
te sāram adhigacchanti samyak saṃkalpagocarāḥ || 4 ||
[Analyze grammar]

upātidhāvanti hi sārabuddhyā navaṃ navaṃ bandhanaṃ ādadantaḥ |
patanti hi dyotam ivāndhakārād dṛṣṭte śrute caiva niviṣṭacittāḥ || 5 ||
[Analyze grammar]

kāṅkṣā hi yā syād iha vā pṛthag veha vedikā vā paravedikā vā |
tāṃ dhyāyino viprajahanti sarvā hy ātāpino brahmacaryaṃ carantaḥ || 6 ||
[Analyze grammar]

aniṣkaṣāyaḥ kāṣāyaṃ yo vastraṃ paridhāsyati |
apetadamasauratyo nāsau kāṣāyam arhati || 7 ||
[Analyze grammar]

yas tu vāntakaṣāyaḥ syāt śīleṣu susamāhitaḥ |
upetadamasauratyaḥ sa vai kāṣāyam arhati || 8 ||
[Analyze grammar]

yasya doṣāḥ samucchinnās tālamastakavad dhatāḥ |
sa vāntadoṣo medhāvī sādhu rūpo nirucyate || 9 ||
[Analyze grammar]

na nāmarūpamātreṇa varṇapuṣkalayā na ca |
sādhu rūpo naro bhavati māyāvī matsarī śaṭhaḥ || 10 ||
[Analyze grammar]

na varṇarūpeṇa naro hi sarvo vijñāyate netvaradarśanena |
susaṃvṛtānām iha vyañjanena tv asaṃvṛtā lokam imaṃ caranti || 11 ||
[Analyze grammar]

pratirūpakaṃ dhūpitakarṇikā vā lohārdhamāṣa iva hiraṇyac channaḥ |
caranti haike parivāravantas tv antar hy aśuddhā bahi śobhamānāḥ || 12 ||
[Analyze grammar]

middhī ca yo bhavati mahāgrasaś ca rātriṃ divaṃ samparivartaśāyī |
mahāvarāha iva nivāpapuṣṭaḥ punaḥ punar mandam upaiti garbham || 13 ||
[Analyze grammar]

manujasya sadā smṛtīmato labdhvā bhojanamātrajānataḥ |
tanukāsya bhavanti vedanāḥ śanakair jīryati āyuḥ pālayam || 14 ||
[Analyze grammar]

bhojane cāpy amātrajñaḥ kusīdo hīnavīryavān |
taṃ vai prasahate rāgo vāto vṛkṣam ivābalam || 15 ||
[Analyze grammar]

bhojane cāpi mātrajñaḥ śrāddha ārabdhavīryavān |
taṃ na prasahate rāgo vātaḥ śailam iva parvatam || 16 ||
[Analyze grammar]

ramaṇīyāny araṇyāni na cātra ramate janaḥ |
vītarāgātra raṃsyante na tu kāma gaveṣiṇaḥ || 17 ||
[Analyze grammar]

grāme vā yadi vāraṇye nimne vā yadi vā sthale |
yatrārhanto viharanti te deśā ramaṇīyakāḥ || 18 ||
[Analyze grammar]

dūrāt santaḥ prakāśyante himavān iva parvataḥ |
asanto na prakāśyante rātri kṣiptāḥ śarā yathā || 19 ||
[Analyze grammar]

sadbhir eva sahāsītapaṇḍitair arthacintakaiḥ |
arthaṃ mahāntaṃ gambhīraṃ prajñayā pratividhyate || 20 ||
[Analyze grammar]

ahaṃ nāga iva saṃgrāme cāpād utpatitān śarān |
ativākyaṃ titīkṣāmi duhśīlo hi mahājanaḥ || 21 ||
[Analyze grammar]

bhave cāhaṃ bhayaṃ dṛṣṭvā bhūyaś ca vibhavaṃ bhave |
tasmād bhavaṃ nābhinande nandī ca vibhavena me || 22 ||
[Analyze grammar]

aśrāddhaś cākṛtajñaś ca saṃdhic chettā ca yo naraḥ |
hatāvakāśo vāntāśaḥ sa vai tu uttamapūruṣaḥ || 23 ||
[Analyze grammar]

mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau |
rāṣṭraṃ sānucaraṃ hatvānigho yāti brāhmaṇaḥ || 24 ||
[Analyze grammar]

śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśaiva śakuntānāṃ padaṃ teṣāṃ duranvayam || 25 ||
[Analyze grammar]

śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśaiva śakuntānāṃ gatis teṣāṃ duranvayā || 26 ||
[Analyze grammar]

śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśaiva śakuntānāṃ padaṃ teṣāṃ duranvayam || 27 ||
[Analyze grammar]

śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśaiva śakuntānāṃ gatis teṣāṃ duranvayā || 28 ||
[Analyze grammar]

śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśaiva śakuntānāṃ padaṃ teṣāṃ duranvayam || 29 ||
[Analyze grammar]

śunyatā cānimittaṃ ca vivekaś caiva gocaraḥ |
ākāśaiva śakuntānāṃ gatis teṣāṃ duranvayā || 30 ||
[Analyze grammar]

śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśaiva śakuntānāṃ padaṃ teṣāṃ duranvayam || 31 ||
[Analyze grammar]

śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśaiva śakuntānāṃ gatis teṣāṃ duranvayā || 32 ||
[Analyze grammar]

alpakās te mauṣyeṣu ye janāḥ pāragāminaḥ |
atheyam itarāḥ prajās tīram evānudhāvati || 33 ||
[Analyze grammar]

ye tarhi samyag ākhyāte dharme dharmānudarśinaḥ |
te janāḥ pāram eṣyanti mṛtyudheyasya sarvaśaḥ || 34 ||
[Analyze grammar]

gatādhvāno viśokasya vipramuktasya tāyinaḥ |
sarvagranthaprahīṇasya paridāgho na vidyate || 35 ||
[Analyze grammar]

uttīrṇaḥ sabhayo mārgaḥ pātālaḥ parivarjitaḥ |
mukto yogais tathā granthaiḥ sarvaṃ rāgaviṣaṃ hatam || 36 ||
[Analyze grammar]

nāsti kāmasamo hy ogho nāsti doṣasamo grahaḥ |
nāsti mohasamaṃ jālaṃ nāsti tṛṣṭā samā nadī || 37 ||
[Analyze grammar]

ākāśe tu padaṃ nāsti śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā niṣprapañcās tathāgatāḥ || 38 ||
[Analyze grammar]

yogaiḥ samuhyate bālo yogān nudati paṇḍitaḥ |
yogān praṇudya medhāvī ye divyā ye ca mānuṣāḥ || 39 ||
[Analyze grammar]

etad dvaidhā pathaṃ jñātvā bhavāya vibhavāya ca |
tatra śikṣeta medhāvī yatra yogān atikramet || 40 ||
[Analyze grammar]

akṛtaṃ kukṛtāt śreyaḥ paścāt tapati duṣkṛtam |
śocate duṣkṛtaṃ kṛtvā śocate durgatiṃ gataḥ || 41 ||
[Analyze grammar]

kṛtaṃ tu sukṛtaṃ śreyo yat kṛtvā nānutapyate |
nandate sukṛtaṃ kṛtvā nandate sugatiṃ gataḥ || 42 ||
[Analyze grammar]

nābhāṣamānā jñāyante miśrā bālair hi paṇḍitāḥ |
jñāyante bhāṣamānās tu deṣayanto'rajaḥ padam || 43 ||
[Analyze grammar]

bhāṣayed dyotayed dharmam ucchrayed ṛṣiṇāṃ dhvajam |
subhāṣitadhvajā nityam ṛṣayor dharmagauravāḥ || 44 ||
[Analyze grammar]

nindanti tuṣṇiṃ āsīnaṃ nindanti bahu bhāṣiṇam |
alpabhāṇiṃ ca nindanti nāsti lokeṣv aninditaḥ || 45 ||
[Analyze grammar]

ekāntaninditaḥ puruṣaḥ ekāntaṃ vā praśaṃsitaḥ |
nābhūd bhaviṣyati ca no na cāpy etarhi vidyate || 46 ||
[Analyze grammar]

yaṃ tu vijñāḥ praśaṃsanti hy anuyujya śubhāśubham |
praśaṃsā sā samākhyātā na tv ajñair yaḥ praśaṃsitaḥ || 47 ||
[Analyze grammar]

medhāvinaṃ vṛtta yuktaṃ prājñaṃ śīleṣu saṃvṛtam |
niṣkaṃ jāmbunadasyaiva kas taṃ ninditum arhati || 48 ||
[Analyze grammar]

śailo yathāpy ekaghano vāyunā na prakampyate |
evaṃ nindā praśaṃsābhir na kampyante hi paṇḍitāḥ || 49 ||
[Analyze grammar]

yasya mūle tvacā nāsti parṇā nāsti tathā latāḥ |
taṃ dhīraṃ bandhanān muktaṃ kas taṃ ninditum arhati || 50 ||
[Analyze grammar]

yasya ha prapañcitaṃ hi no sat saṃtānaṃ parikhaṃ ca yo nivṛttaḥ |
tṛṣṇā vigataṃ muniṃ carantaṃ na vijānāti sadevako'pi lokaḥ || 51 ||
[Analyze grammar]

yasya jitaṃ nopajīyate jitam anveti na kaṃcid eva loke |
taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi || 52 ||
[Analyze grammar]

yasya jālinī viṣaktikā tṛṣṇā nāsti hi lokanāyinī |
taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi || 53 ||
[Analyze grammar]

yasya mūlaṃ kṣitau nāsti parṇā nāsti tathā latāḥ |
taṃ dhīraṃ bandhanān muktaṃ ko nu ninditum arhati || 54 ||
[Analyze grammar]

yasya jālinī viṣaktikā tṛṣṇā nāsti hi lokanāyinī |
taṃ buddham anantavikramaṃ hy apadaṃ kena padena neṣyasi || 55 ||
[Analyze grammar]

yasya vitarkā vidhūpitās tv ādhyātmaṃ vinivartitā hy aśeṣam |
sa hi saṅgam atītya sarvasaṃjñāṃ yogāpetam atīrṇasaṅgam eti || 56 ||
[Analyze grammar]

muñcapurato muñca paścato madhye muñca bhavasya pāragaḥ |
sarvatra viṃkuta mānaso na punar jāti jarām upeṣyasi || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yugavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: