Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 6 - Śīlavarga

Shila-varga

śīlaṃ rakṣeta medhāvī prārthayan vai sukhatrayam |
praśaṃsāvittalābhaṃ ca pretyasvarge ca modanam || 1 ||
[Analyze grammar]

sthānāny etāni sampaśyan śīlaṃ rakṣeta paṇḍitaḥ |
āryo darśanasampannaḥ sa loke labhate śivam || 2 ||
[Analyze grammar]

sukhaṃ śīlasamādānaṃ kāyo na paridahyate |
sukhaṃ ca rātrau svapati pratibhuddhaś ca nandati || 3 ||
[Analyze grammar]

śīlaṃ yāvaj jarā sādhu śraddhā sādhu pratiṣṭhitā |
prajñā narāṇāṃ ratnaṃ vai puṇyaṃ coraiḥ sudurharam || 4 ||
[Analyze grammar]

kṛtvā puṇyāni saprajño dattvā dānāni śīlavān |
iha cātha paratrāsau sukhaṃ samadhigacchati || 5 ||
[Analyze grammar]

śīle pratiṣṭhito bhikṣur indriyaiś ca susaṃvṛtaḥ |
bhojane cāpi mātrajño yukto jāgarikāsu ca || 6 ||
[Analyze grammar]

viharann evaṃ ātāpī hy aho rātram atandritaḥ |
abhavyaḥ parihāṇāya nirvāṇasyaiva so'ntike || 7 ||
[Analyze grammar]

śīle pratiṣṭhito bhikṣuś cittaṃ prajñāṃ ca bhāvayet |
ātāpī nipako nityaṃ prāpnuyād duhkhasaṃkṣayam || 8 ||
[Analyze grammar]

tasmāt satataśīlī syāt samādher anurakṣakaḥ |
vipaśyanāyāṃ śikṣec ca samprajānapratismṛtaḥ || 9 ||
[Analyze grammar]

sa tu vikṣīṇasamyogaḥ kṣīṇamāno niraupadhiḥ |
kāyasya bhedat saprajñaḥ saṃkhyān nopaiti nirvṛtaḥ || 10 ||
[Analyze grammar]

śīlaṃ samādhiḥ prajñā ca yasya hy ete subhāvitāḥ |
so'tyantaniṣṭho vimalas tv aśokaḥ kṣīṇasambhavaḥ || 11 ||
[Analyze grammar]

saṅgāt pramukto hy asita ājñātāvī niraupadhiḥ |
atikramya māraviṣayaṃ ādityo vā virocate || 12 ||
[Analyze grammar]

uddhatasya pramattasya bhikṣuṇo bahir ātmanaḥ |
śīlaṃ samādhiḥ prajñā ca pāripūriṃ na gacchati || 13 ||
[Analyze grammar]

channam evābhivarṣati vivṛtaṃ nābhivarṣati |
tasmādd hi channaṃ vivared evaṃ taṃ nābhivarṣati || 14 ||
[Analyze grammar]

etadd hi dṛṣṭvā śikṣeta sadā śīleṣu paṇḍitaḥ |
nirvāṇagamanaṃ mārgaṃ kṣipram eva viśodhayet || 15 ||
[Analyze grammar]

na puṣpagandhaḥ prativātam eti na vāhnijāt tagarāc candanād vā |
satāṃ tu gandhaḥ prativātam eti sarvā diśaḥ sat puruṣaḥ pravāti || 16 ||
[Analyze grammar]

tagarāc candanāc cāpi vārṣikāyās tathotpalāt |
etebhyo gandhajātebhyaḥ śīlagandhas tv anuttaraḥ || 17 ||
[Analyze grammar]

alpamātro hy ayaṃ gandho yo'yaṃ tagaracandanāt |
yas tu śīlavatāṃ gandho vāti deveṣv apīha saḥ || 18 ||
[Analyze grammar]

teṣāṃ viśuddhaśīlānām apramādavihāriṇām |
samyag ājñā vimuktānāṃ māro mārgaṃ na vindati || 19 ||
[Analyze grammar]

eṣa kṣemagamo mārga eṣa mārgo viśuddhaye |
pratipannakāḥ prahāsyanti dhyāyino mārabandhanam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Śīlavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: