Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 313 - Devadatta fails in his attempts to become King of the Śākyas

so'pareṇa samayena śākyān sannipātya kathayati: māṃ rājye pratiṣṭhāpayateti; te kathayanti: bodhisatvasyātrāntaḥpuramavatiṣṭate; tvaṃ tāvatsvīkuru; tataḥ paścādrājyaṃ kārayiṣyasīti; evamukto devadattaḥ śākyebhyo vigataśaṃko harmyatalamavarūḍhaḥ; yaśodharāyāḥ sakāśamupasaṃkramyāñjaliṃ kṛtvā kathayati: niyojye'haṃ tava; prasādaṃ kuru mamāgramahiṣī; kapilavastuni rājyaṃ kārayāmīti; yaśodharā praskandibalini; tadā śrīparyaṅkādutthāyobhayorhastayorgṛhītvā jānubhyāṃ pātitaḥ; tasya hastayoḥ rudhiraṃ syanditumārabdhaṃ; (i 261) sa duḥkhavedanābhyāhato yaśodharayābhihitaḥ: nirapatrapastvaṃ mūrkhaśca; yastvaṃ mama hastagrahaṇamapi na śaktaḥ soḍhuṃ sa māṃ prārthayase; cakravartī (msviv235) vāsmākaṃ bhartā syādbodhisatvo veti; tatastayāvamānito'ntaḥpurānnirgataḥ; śākyairukto gaccha bhagavantaṃ kṣamaya; yadi te bhagavān kṣamati paścādrājyaṃ kārayiṣyasīti; sa vatsanābhasya paramatīkṣṇasya viṣasya nakhān pūrayitvā yena bhagavāṃstenopasaṃkrāntaḥ; yadi me śramaṇaḥ gautamaḥ kṣamiṣyatīti evaṃ kuśalaṃ; nocetkṣamiṣyati tatraivāsya pādayornipatito nakhaviṣapūrṇau pādau kariṣyāmīti viditvā bhagavataḥ pādayornipatya bhagavantamidamavocat: kṣamasva bhagavanniti; bhagavān saṃlakṣayati: kīdṛśena cittenāyaṃ māmupasaṃkrānta iti; paśyati vadhacittena; tato bhagavān pādatalādyāvajjānumaṇḍalamupādāya sphaṭikamayau pādau nirmāya tūṣṇīmavasthitaḥ; sa bhagavataḥ pādau nakhairveddhumārabdhaḥ; tasya nakhā bhagnāḥ; sa prativibhinnaḥ kathayati: tvāṃ śaraṇaṃ gacchāmi; yasmāduktaṃ tvayā: ye buddhaṃ śaraṇaṃ gacchanti na te gacchanti durgatimiti; yadi durgatiṃ gamiṣyāmi idaṃ te mṛṣā iti; abhydīrṇaparipūrṇāni hi karmāṇi śarīrasya patanaṃ nāpekṣante; sa jīvannevāvīcikābhirjvālābhirāliṅgito vikroṣṭumārabdho dahye ānanda dahye ānandeti; athāyuṣmānānandaḥ kāruṇiko maitryātmakaḥ svajanavatsalaḥ; sa kathayati: ehi devadatta tathāgatamarhantaṃ buddhaṃ śaraṇaṃ gaccheti; tena duḥkhavedanābhibhūtena (msviv236) pratyakṣakarmaphaladarśinā āśayataḥ cittaḥ utpāditaṃ; vāgbhāṣitā: eṣo'hamasthito'pi buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmītyuktvā (a 518 ) svaśarīreṇāvīcau mahānarakau patitaḥ (i 262)

Like what you read? Consider supporting this website: