Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 312 - Devadatta is thrown into a pond

yāvadbhagavān janapadacārikāṃ caran śrāvastīmanuprāptaḥ; devadattaḥ saṃlakṣayati: bahuśo mayā śramaṇasya gautamasyāpakṛtaṃ; na ca śaktaḥ śramaṇaṃ gautamaṃ praghātayituṃ; gacchāmi dārāpamardamasya karomīty; sa kapilavastuṃ gataḥ; tena tatra gatvā yaśodharāyāḥ saṃdiṣṭaṃ: śramaṇo gautamaḥ pravrajitaḥ; ahaṃ tvadarthamāgataḥ; tvaṃ mayā sārdhaṃ paricārayeti; tayā gopikāyā (i 260) samākhyātaṃ; kathayati: tvamevaṃ saṃdiśa: bodhisatvo'smākaṃ hastagrahaṇaṃ sahate; yadi tvamapi sahase āgaccha; sa nirlajjatayā antaḥpuraṃ praviṣṭaḥ; tena sopānamabhiruhatā gopikā dṛṣṭā; tasyāḥ samanupahāsamanñjalīkartumārabdhaḥ; mahānagnabalā; tayā vāmena (msviv234) pāṇinā tasyāṅgulyo nipīḍitāḥ; śoṇitamāgataṃ; tatastayā bodhisatvasya krīḍāpuṣkariṇyāṃ (a 518 ) kṣiptaḥ; tena patalā nādo muktaḥ; śrutvā śākyāḥ pradhāvitāḥ: devadatto bodhisatvasyāntaḥ puraṃ praviśya dārāpamardaṃ karotīti; tairasau krīḍāpuṣkariṇyāṃ patito dṛṣṭaḥ; te samjalpaṃ kartumārabdhāḥ; praghātayāma etamiti; bhūyaḥ kathayanti: asya hatasya hanyate; vyākṛta evāyaṃ bhagavatā ityapi devadatta āpāyiko nairayikaḥ kalpastho'cikitsyaḥ; taiḥ utsṛṣṭaḥ; trasacchidreṇa niṣpalāyitaḥ; tasya vastraṃ pāṭitaṃ dvikhaṇḍaṃ jātaṃ; sa saṃlakṣayati: śobhanam; anena kalpena me śrāvakairnivasanaṃ nivāsayitavyamiti

Like what you read? Consider supporting this website: