Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 301 - Kakuda Kātyāyana's theory

29. so'haṃ yena kakudaḥ kātyāyanastenopasaṃkrāntaḥ; upasaṃkramya kakudaṃ kātyāyanamidamavocam: ime bhadanta kātyāyana pṛthaglokeśilpasthānakarmasthānikāḥ; tadyathā mālākārāḥ naḍakārāḥ naiṣadyikāḥ yāvasikāḥ sūtāḥ hastyārohāḥ aśvārohāḥ rathikāḥ tsarukāḥ dhanurgrahāḥ sevāḥ ceṭāḥ piṇḍabhujaḥ ugrāḥ śūrāḥ praskandinaḥ mahānagnāḥ rājaputrāḥ ārādhakāḥ kalpakāḥ snapakāḥ; te svakasvakaiḥ śilpasthānakarmasthānaiḥ kṛtyāni kurvanti, dānāni dadati, puṇyāni kurvanti, bhṛtyān bibhrati; paṃcabhiśca kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti; labhyamevaṃrūpāṇāṃ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ prajñaptum
30. evamuktaḥ kakudaḥ kātyāyanao māmidamavocat: ahamasmi mahārāja evaṃdṛṣṭirevaṃvādī; yadi māṃ kaścidupasaṃkramya evaṃ pṛcched: asti paraloka iti tasya ca syādasti paraloka iti tasyāhamasti paraloka iti praśnaṃ pṛṣṭo vyākuryāṃ nāsti paralokaḥ asti ca nāsti ca naivāsti na nāsti paraloka evaṃ no anyathā na no na no na tviti no paraloka iti tasya ca syān (i 227) na no na nviti no paraloka iti tasyāhaṃ na no na nviti no praśnaṃ pṛṣṭo vyākuryāmiti
31. so'haṃ bhadanta cintayāmi etad: ye kecidasmin rājagṛhe pravrajitasamāpannāḥ prativasanti ayaṃ teṣāṃ mūrkhataraśca jaḍataraśca sthapiṇḍataraśca yaduta kakudaḥ kātyāyanaḥ iti; tasya mama etadabhavat; na mama pratirūpaṃ syādyadahaṃ sādhurūpasaṃmataṃ viṣayanivāsinaṃ śramaṇaṃ brāhmaṇaṃ saṃmukhamavasādayeyamiti; so'haṃ kakudasya kātyāyanasya bhāṣitaṃ nābhinandāmi na pratikrośāmi; anabhinandya apratikrośya utthāyāsanātprakrāntaḥ

Like what you read? Consider supporting this website: