Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 294 - The fruit of monachal life in the visible world Ajātaśatru visits the Buddha

1. buddho bhagavān rājagṛhe varṣā upagato jīvakasya kumārabhṛtasya āmravaṇe; atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ tadaiva jyotsnāyāṃ rātryāmāṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyāmabhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāmupariprāsādatalagataḥ amātyānāmantrayate: hambho grāmaṇyaḥ evaṃrūpāyāṃ jyotsnāyāṃ rātryāmāṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyāmabhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāṃ kimasmābhiḥ karaṇīyaṃ syāt?
2. athānyatamā avaruddhikā strī rājānamajātaśatruṃ vaidehīputramidamavocat: evaṃrūpāyāṃ deva jyotsnāyāṃ rātryāmāṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyāmabhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāṃ yaddevaḥ paṃcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍedrameta paricārayedidamahaṃ devasya karaṇīyaṃ manye
3. athānyatamā avaruddhikā evamāha: evaṃrūpāyāṃ deva jyotsnāyāṃ rātryāmāṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyāmabhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāṃ yaddevaḥ rājagṛhasya nagarasya anuparyāyapathakānanvāhiṇḍan paṃcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍedrameta paricārayedidamahaṃ devasya karaṇīyaṃ manye
4. udāyibhadra kumāraḥ evamāha: evaṃrūpāyāṃ deva jyotsnāyāṃ rātryāmāṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyām (i 217) abhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāṃ yaddevaścaturaṅgabalakāyaṃ sannāhya hastikāyaṃ rathakāyamaśvakāyaṃ pattikāyaṃ pararāṣṭraṃ paraviṣayaṃ gatvā mahāntaṃ saṅgrāmaṃ saṅgrāmya vijitasaṃgrāmaḥ tadaiva saṃgrāmaśirasi nirjito'dhyāvased; idamahaṃ devasya karaṇīyaṃ manye
5. athānyataro vṛddhāmātyaḥ evamāha: evaṃrūpāyāṃ deva jyotsnāyāṃ rātryāmāṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyāmabhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāmayaṃ devaḥ pūraṇaḥ kāśyapaḥ saṃghī ca gaṇī ca gaṇācāryaśca sādhurūpasaṃmato bahujanasya mahatā ca janakāyena saṃpuraskṛtaḥ paṃcamātrāṇāmājīvikaśatānāṃ pramukhaḥ; so'smin rājagṛhe varṣā upagataḥ; taṃ devaḥ paryupāsīta; idamahaṃ devasya karaṇīyaṃ manye
6. athānyataro vṛddhāmātyaḥ evamāha: evaṃrūpāyāṃ deva jyotsnāyāṃ rātryām (a 503 ) āṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyāmabhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāmayaṃ devaḥ maskarī gośālīputraḥ sañjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyanaḥ tathā ca nirgrantho jñātiputraḥ saṃghī ca gaṇī ca gaṇācāryaśca sādhurūpasaṃmato bahujanasya mahatā ca gaṇena saṃpuraskṛtaḥ amuṣminneva rājagṛhe varṣā upagataḥ; taṃ devaḥ paryupāsīta; idamahaṃ devasya karaṇīyaṃ manye
7. tena khalu samayena jīvakaḥ kumārabhṛtaḥ tasyāmeva parṣadi sanniṣaṇṇo'bhūtsannipatitaḥ; atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ jīvakaṃ kumārabhṛtamāmantrayate: aho jīvaka kimasi tuṣṇīṃ? kiṃ na lapasi? sa kathayati: evaṃrūpāyāṃ deva jyotsnāyāṃ rātryāmāṣāḍhyāṃ varṣopanāyikāyāmabhijñātāyāmabhilakṣitāyāṃ pūrṇāyāṃ paurṇamāsyāmayaṃ devaḥ bhagavān saṃghī ca gaṇī ca gaṇācāryaśca sādhurūpasaṃmato bahujanasya mahatā gaṇena ca saṃpuraskṛtaḥ asminneva rājagṛhe varṣā upagataḥ asmākameva āmravaṇe; taṃ devaḥ paryupāsīta; idamahaṃ devasya karaṇīyaṃ manye
8. tena khalu samayena rājño māgadhasya ajātaśatrorvaidehīputrasya (i 218) bhagavannimmaṃ cittaṃ bhagavatpravaṇaṃ bhagavatprāgbhāraṃ; atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ jīvakaṃ kumārabhṛtamidamavocat: gacha jīvaka hastināgaṃ sannāhaya yatrāhamabhirūḍhaḥ adyaiva bhagavantaṃ darśanāya upasaṃkramiṣyāmi; evaṃ deveti jīvikaḥ kumārabhṛto rājño māgadhasya ajātaśatrorvaidehīputrasya pratiśrutya mahāntaṃ hastināgaṃ sannāhya paṃcamātrāṇi hastinīśatāni paṃcamātrāṇi avaruddhikāśatāni pradīpikāhastāni pratyekapratyekaṃ hastinīṣvāropya yena rājā māgadhaḥ ajātaśatrustenopasaṃkrāntaḥ; upasaṃkramya rājānaṃ māgadhamajātaśatruṃ vaidehīputramidamavocat: sannaddho devasya mahān hastināgaḥ; yasyedānīṃ devaḥ kālaṃ manyate iti; atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ mahāntaṃ hastināgamabhiruhya paṃcamātrairavaruddhikāśataiḥ pratyekapratyekaṃ hastinīṣvabhirūḍhaiḥ pradīpikāhastaiḥ saṃpuraskṛto rājagṛhānniryāti bhagavato'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ pratyupāsanāya
9. tena khalu samayena rājā māgadhaḥ ajātaśatrurvaidehīputraḥ vṛjibhiḥ sārdhaṃ viruddhaḥ; atho rājño māgadhasya ajātaśatrorvaidehīputrasya samanantaraniṣkrāntasya rājagṛhādabhūdbhayamabhūtchambhitatvamabhūdromaharaḥ: me jīvakaḥ kumārabhṛtaḥ ghātayitukāmo bhavati? vañcayitukāmo ? vadhakebhyaḥ pratyamitrebhyo anupradāpayitukāmaḥ? iti viditvā jīvikaṃ kumārabhṛtamidamavocat: māsi māṃ jīvika ghātayitukāmo lāpayitukāmo vañcayitukāmo (a 504 ) vadhakebhyo pratyarthikebhyaḥ pratyamitrebhyo anupradāpayitukāmaḥ? sa evamāha: nāhaṃ deva tvāṃ ghātayitukāmaḥ na lāpayitukāmaḥ na vañcayitukāmaḥ nāpi vadhakebhyaḥ pratyarthikebhyaḥ pratyamitrebhyo anupradāpayitukāmaḥ iti
10. atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ jīvikaṃ kumārabhṛtamidamavocat: kiyatparivāraḥ sa bhagavān sātirekānyasya ardhatrayodaśabhikṣuśatāni; aho jīvaka kathaṃ tvaṃ māṃ na ghātayitukāmo na lāpayitukāmo nāpi vadhakebhyo pratyarthikebhyaḥ pratyamitrebhyo anupradāpayitukāmaḥ? yatredānīmiyatparivārasya naivotkāsanaśabdaḥ śrūyate? alpaśabdakāmo deva sa bhagavānalpaśabdanirataḥ alpaśabdasaṃtuṣṭaḥ (i 219) alpaśabdatāyāśca sa varṇavādī; tasya parṣadalpaśabdaiva; tena hi deva tvaritatvaritaṃ mahāntaṃ hastināgaṃ preraya; tathā hyālokyate maṇḍalavāṭe tailapradyotanābhā; atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ tvaritatvaritaṃ mahāntaṃ hastināgaṃ prerayati; tasya yāvatī yānasya bhūmistāvadyānena gatvā tasmādavatīrya padbhyāmevārāmaṃ prāvikṣat
11. tena khalu samayena bhagavānmadhye bhikṣusaṃghasya niṣaṇṇaḥ hrada ivāccho viprasannaḥ anāvilaḥ; atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ maṇḍalavāṭamanusaṃyāya jīvakaṃ kumārabhṛtamāmantrayate: kutra jīvaka sa bhagavāneṣa deva bhagavānmadhye bhikṣusaṃghasya niṣaṇṇaḥ hrada ivāccho viprasanno'nāvilaḥ; atha rājā māgadhaḥ ajātaśatrurvaidehīputraḥ yena bhagavāṃstenopasaṃkrāntaḥ; upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayya bhagavanatmidamavocat: yadrūpeṇa bhadanta bhagavān cittadamavyupaśamena samanvāgato bhikṣusaṃghaśca tadrūpeṇa cittadamavyupaśamena samanvāgato udāyibhadraḥ kumāraḥ bhavatu iti; sādhu sādhu mahārāja pravakṣyāmi, mahārāja svakaṃ prema; niṣīda tvaṃ mahārāja yathāsvake āsane

Like what you read? Consider supporting this website: