Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 259 - Jīvaka prescribes a very rare substance called gośīrṣacandana

bhagavataḥ pāṣāṇaśarkarayā (a 486 ) pādaḥ kṣataḥ; rudhiraṃ pragharatyeva nāvatiṣṭhate; jīvako vaidyarājo bhagavato rujāvalokakaḥ trikālamupasaṃkrāmati; rājagṛhanivāsī śrāddho janakāyaḥ nānādeśabhyāgatāśca samyagdarśanasaṃpannāḥ dhaninaḥ śreṣṭhinaḥ sārthavāhāḥ; tatra kecitkathayati: jīvaka idamatra bhaiṣajyaṃ śobhanamiti; anye kathayanti: idaṃ śobhanamiti; jīvako vaidyarājaḥ kathayati: astyatra sadyaḥpraśamanaṃ bhaiṣajyaṃ; kiṃ tu taddurlabhaṃ; āyuṣmānānanda kathayati: jīvaka kiṃ tat; sa kathayati: gośīrṣacandanaṃ; tena khalu samayena goṣīrṣacandanasya prāptireva samucchinnā; yāvadanyatamena vaṇijā gośīrṣacandanamātyayikaṃ sthāpitam: ayaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ; yadyasya daivādgośīrṣacandanena prayojanaṃ bhavati (i 172) niyatamasyābhāvatśiraśchedamapi karoti; yasmādahaṃ kālānukālaṃ gośīrṣacandanavikrayaṃ kṛtavāniti; tena śrutaṃ yathā jīvakena vaidyarājena bhagavato rujāpraśamanaṃ gośīrṣacandanamupadiṣṭamiti; sa saṃlakṣayati: ayamajātaśatrurdevadattavigrāhito bhagavatyabhiniviṣṭabuddhiḥ; yadyahaṃ bhagavato gośīrṣacandanaṃ pradāsyāmi sthānametadvidyate yadanarthaṃ kariṣyati iti; punaḥ saṃlakṣayati: bhagavān devamanuṣyapūjitaḥ; yadi tasyārthāyprāṇaviyogo bhavati, bhavatyeva; yannvahaṃ bhagavato gośīrṣacandanaṃ prayaccheyamiti; sa gośīrṣacandanamādāya bhagavatsakāśamupasaṃkrāntaḥ pādayornipatya kathayati: bhagavannupalabdhaṃ mayā bhagavato gośīrṣacandanena prayojanamiti; idaṃ tatpratigṛhṇātu bhagavānanukampāmupādāya iti; tatra bhagavānāyuṣmantamānandamāmantrayate: pratigṛhṇīṣva ānanda asya mahātmanaḥ sakāśādgośīrṣacandanamiti; āyuṣmatā ānandena pratigṛhītaṃ; tato'sau vaṇikprītiprāmodyajātaḥ bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ
atha bhagavān vismitamakārṣīt; dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ arciṣaḥ mukhānniścarya kāścidadhastādgacchanti; kāścidupariṣṭādgacchanti
adhastādgacchanti tāḥ sañjīvaṃ kālasūtraṃ saṅghātaṃ rauravaṃ mahārauravaṃ tāpanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti; ye śītanarakāsteṣu uṣṇībhūtvā nipatanti; tena teṣāṃ satvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante; teṣāmevaṃ bhavati: kiṃ nu vayaṃ bhavantaḥ itaścyutāḥ āhosvidanyatropapannāḥ iti; teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati; teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati; na haiva vayaṃ bhavantaḥ itaścyutāḥ; nāpyanyatropapannāḥ; api tu ayamapūrvadarśanaḥ satvaḥ; asya anubhāvena asmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ iti; te nirmite cittamabhiprasādya, tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti
upariṣṭādgacchanti tāścāturmahārājikān trayastriṃśān yāmān tuṣitānnirmāṇaratīn paranirmitavaśavartinaḥ brahmakāyikān brahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmā ityudghoṣayanti; gāthādvayaṃ ca bhāṣante
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ ||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || iti
atha arciṣastrisahasramahāsahasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti; tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante; anāgataṃ vyākartukāmo bhavati, purastādantardhīyante; narakopapattiṃ vyākartukāmo bhavati pādatale antardhīyante; tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante; pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe antardhīyante; manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante; balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale antardhīyante; cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale antardhīyante; devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante; śrāvakabodhiṃ vyākartukāmo bhavati āsye'ntardhīyante; pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante; anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante
atha arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ; athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkasitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantāt
divākareṇodayatā yathaiva ||
gāthāśca bhāṣate
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṃ śaṅkhamṛṇālagauram
smitamupadarśayanti jinā jitārayaḥ ||
tatkālaṃ svayamadhigamya dhīra buddhyā
śrotṛṇāṃ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhir
utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ |
nākāsmāllavaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayanti nāthāḥ |
yasyārthe smitamupadarśayanti dhīrāḥ
taṃ śrotuṃ samabhilaṣanti te janaughāḥ || iti
bhagavānāha: evametadānanda evametat; nāhetapratyayamānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti; dṛṣṭastvayā ananda sa vaṇik, yena tathāgatasya cittamabhiprasādya gośīrṣacandanaṃ (a 487 ) dattaṃ dṛṣṭo bhadanta; sa eṣa ānanda vaṇiktena kuśalamūlena cittotpādena deyadharmaparityāgena ca candano nāma pratyekabuddho bhaviṣyati; ayamasya deyadharmo yo mamāntike cittaprasādaḥ

Like what you read? Consider supporting this website: