Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 243 - The story of Nanda, the Mungoose

bhūtapūrvaṃ bhikṣavo saptāha akālameghaḥ samupāgataḥ; deve varṣati nakula āśramaṃ praviṣṭaḥ; mūṣiko'pi tatraiva praviṣṭaḥ, āśīviṣo'pi varṣabhayātparibhraman tatraiva praviṣṭaḥ; yāvadasau nakulastaṃ mūṣikamabhidravitumārabdhaḥ; āśīviṣaḥ kathayati: bhavanto vayaṃ kṛcchrasaṅkaṭasaṃbādhaprāptaḥ; parasparamavyābādhāṃ kuruta; niścalāstiṣṭhata iti; tatrāśīviṣasya saṃjñākaraṇaṃ priyasena iti; nakulasya nāma nanda iti; mūṣikasya gaṅgadatta iti; iti; priyasena nandena ca gaṅgadatta uktaḥ; anālakṣya gaccha; asmākamāhāraṃ paryeṣaya iti; sa ṛjuko bhadrāśayaḥ; tayorarthāya āśayena āhāraṃ paryeṣitumārabdhaḥ; na labhate; nandaḥ priyasenasya kathayati; yadi gaṅgadattaḥ āhāraṃ vinā āgacchati, mayā sa eva bhakṣayitavya iti; priyasenaḥ saṃlakṣayati kṛcchrasaṅkaṭasaṃbādhaprāpto'pyeṣastasya badhāya parākramati; prāgeva yadyasau vinā āhāreṇa āgacchati; sarvathā tasya sandeṣṭavyamiti; tena tasya sandiṣṭaṃ; nanda evaṃ kathayati: yadi gaṅgadattaḥ vinā āhāreṇāgacchati sa eva mayā bhakṣayitavya iti; gaṅgadattena āhāraṃ paryeṣamāṇena na kiṃcidāsāditaṃ; sa saṃlakṣayati niyatamasau māṃ bhakṣayati: iti; tena priyasenasya sandiṣṭam
kṣīṇā narā niṣkaruṇā bhavanti
ārtāḥ kṣudhāvedhapariśrameṇa |
vācyastvayā eṣa kṛtaghnasatvo
na gaṅgadattaḥ punarāgamiṣyati || iti
kiṃ manyadhve bhikṣavaḥ? yo'sau gaṅgadattaḥ ahameva saḥ tena kālena tena samayena; yo'sau nandanāmā nakulaḥ eṣa eva sa devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajñaḥ akṛtavedī (i 154)

uddānam:
bhuṅkṣva likhirnaṭaḥ kākaḥ cakraḥ kumbhīracandanam |
kāyaḥ kavirmaṇirvaṇṭaḥ kanyātha dhanapālakaḥ ||

Like what you read? Consider supporting this website: