Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 242 - The story of a hunter and an ungrateful man

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājyaṃ kārayati; yāvadanyatamaḥ puruṣaḥ (a 478 ) paraśumābhaṅgīmādāya kāṣṭhārthī vanaṃ gataḥ; sa tatra kāṣṭhaṃ paryeṣamāṇaḥ siṃhenābhidrutaḥ; niṣpalāyamānaḥ kūpe patitaḥ; so'pi tadbhakṣaṇādhyavasāyastatraiva patitaḥ; āśīviṣeṇa mūṣako'bhidruto niṣpalāyate; mūṣakābhilāṣātśyenakaḥ pradhāvitaḥ; yāvatsarve kūpe nipatitāḥ; tena sarva eva vyāpannāḥ; parasparamabhilaṣante vyāpādanāya; siṃhaḥ kathayati: bhavantaḥ sarve yūyaṃ mama gamyāḥ; api tu vayaṃ kṛcchrasaṅkaṭasaṃbādhaprāptāḥ; niścalāstiṣṭhata; māyaṃ vyāpādanakālaḥ iti; yāvatdaivānmṛgalubdhako mṛgān paryeṣamāṇastaṃ pradeśamanuprāptaḥ; sa taṃ kūpaṃ nirīkṣitumārabdhaḥ; (i 152) tatraivaṃ bhrāntairvāṅniścāritā: bhoḥ puruṣa paritrāyasva iti; tatastena mṛgalubdhakena jñātvā pūrvataraṃ siṃha uddhṛtaḥ; sa pādayornipatya kathayati: kṛtajñaste bhaviṣyāmi; kiṃtu atrakṛṣṇaśiraskastiṣṭhati; sa tvayā noddhartavyaḥ; kṛtaghnā hyeta bhavanti ityuktvā prakrāntaḥ; yāvattena mṛgalubdhakena sarve anupūrveṇa uddhṛtāḥ; yāvadapareṇa samayena siṃhena mṛgo jīvitādvyaparopitaḥ; sa ca mṛgalubdhakastaṃ pradeśamanuprāptaḥ; siṃhena taṃ parijñāya sa mṛgaḥ pādayornipatya dattaḥ; apareṇa samayena rājā brahmadattaḥ udyānabhūmiṃ nirgataḥ sārdhamantaḥpureṇa; sa tatrodyāne sukhamanubhūya middhamavakrāntaḥ; antaḥpurajano viśvastavihārī udyāne caṃkramyate tiṣṭhati niṣīdati middhamavakrāmati; vastrāṇi śodhayati; alaṃkārāṇyapanīya pārśve sthāpayati; yāvadanyatamā antaḥpurikā alaṃkāramavamucya pārśve sthāpayitvā middhamavakrāntā; tatśyenakenāpahṛtya tasmai lubdhakāya kṛtajñatayā dattaṃ; rājā brahmadatto nidrāklamaṃ prativinodya laghu laghveva vārāṇasīṃ praviṣṭaḥ; antaḥpurakumārāmātyapaurajānapado'pi atitvareṇa gataḥ; yāvadasāvantaḥpurikā alaṃkāraṃ samanveṣati; na paśyati; tayā rājñe niveditaṃ: deva udyāne me alaṃkāraḥ apahṛtaḥ iti; rājñā amātyānāmājñā dattā: bhavantaḥ alaṃkārāḥ udyāne apahṛtaḥ; samanveṣata kena gṛhītaḥ iti; te samanveṣitumārabdhāḥ; sa kṛṣṇaśiraskaḥ tasya mṛgalubdhakasya kālena kālamupasaṃkrāmati; tena tasya gṛhamupasaṃkrāmatā upāṃśunā vijñātamasyālaṃkāro'stīti; tena kṛtaghnatayā rājño gatvā ārocitaṃ; tato rājñā paramakopakupitena mṛgalubdhako rājapuruṣairāhvāyya uktaḥ: bhoḥ puruṣa tvayā udyānādalaṃkāro'pahṛtaḥ iti; tatastena santrastena yathāvṛttaṃ samākhyāya asāvalaṃkāro rājñe samarpitaḥ; tathāpyasau puruṣaḥ cārake badhvā sthāpitaḥ; mūṣakena gatvā āśīviṣāya niveditaṃ: tena kṛṣṇaśiraskena pāpakāriṇā asmākaṃ kalyāṇamitro rājñā cārake badhvā sthāpitaḥ iti; āśīviṣaḥ kathayati: bhoḥ lubdhaka ahaṃ rājānaṃ (a 480 ) daśāmi; tvayā ebhirmantrapadairebhiśca oṣadhaiḥ cikitsitavyaḥ; evaṃ sa rājā abhiprasanno niyataṃ tvāṃ muñcati; bhogasaṃvibhāgaṃ ca karoti iti; sa kathayati: śobhanamevaṃ kuru; āśīviṣeṇa
rājā daṣṭaḥ; lubdhakena gatvā mantraiścauṣadhaiśca cikitsitaḥ; tato rājñā parituṣṭena bandhanānmuktaḥ; bhogaiśca saṃvibhaktaḥ (i 153)
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau lubdhakaḥ ahameva saḥ tena kālena tena samayena; yo'sau kṛtaghnapuruṣaḥ eṣa eva sa devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajñaḥ akṛtavedī; punarapi yathā akṛtajñaḥ akṛtavedī tacchrūyatāṃ.

Like what you read? Consider supporting this website: