Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 234 - Śroṇakoṭīviṃśa and King Bimbisāra go together to the Bamboo grove in order to see the Buddha

dṛṣṭvā kathayati: śroṇa dṛṣṭaste bhagavān? no deva; āgaccha gacchāmaḥ; sa pṛcchati deva kiṃ bhagavān yānena gaccchati? āhosvītpādābhyām? iti; rājā kathayati (a 474 ) pravrajito'sau; kiṃ tasya yānena? iti; sa kathayati: deva yadyevamahamapi pādābhyāmeva gacchāmi iti, pādābhyāmeva saṃprasthitaḥ; tasya pauruṣeyairvastrāṇi pṛthivyāmāstīrṇāni; sa kathayati: kiṃ bhagavānāstīrṇena gacchati? āhosvisanāstīrṇena? iti; te kathayanti anāstīrṇena iti; sa kathayati: apanyata vastrāṇi; ahamapyanāstīrṇena gacchāmi iti; pauruṣeyairvastrāṇi apanītāni; amanuṣyakairāstīrṇāni; sa kathayati: bhavanto yūyaṃ mayā nivāritāḥ? iti; te kathayanti: deva nivāritāḥ; atha kena punarāstīrṇāni? iti; deva puṇyamaheśākhyastvam; amanuṣyakairāstīrṇāni iti; tenāśayato vāṅniścāritā apanayantu amanuṣyā vastrāṇi iti; tairapanītāni; tena pṛthivyāṃ pādo nyastaḥ; ṣaḍvikāraḥ pṛthivīkampo jātaḥ; iyaṃ mahāpṛthivī calati, saṃcalati, saṃpracalati; vyathate saṃvyathate saṃpravyathate; pūrvo digbhāga unnamati, paścima avanamati; paścima unnamati; pūrvo'vanamati; dakṣiṇa unnamati, uttaro'vanamati; uttara unnamati, dakṣiṇo'vanamati; anta unnamati, madhyo'vanamati; madhya (i 141) unnamati, anto'vanamati; tatra bhagavān bhikṣūnāmantrayate sma: ito bhikṣava ekanavataṃ kalpamupādāya na kadācitpotalakaputreṇa anāstīrṇāyāṃ pṛthivyāṃ pādo nyastaḥ; etarhi nyasto dharmagauravataḥ, no tu puṇyaparikṣayāt; tenāyaṃ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iti

Like what you read? Consider supporting this website: