Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 233 - Śroṇakoṭīviṃśa goes to Rājagṛha to visit Bimbisāra

atha potalako gṛhapatiryena śroṇakoṭīviṃśastenopasaṃkrāntaḥ; upasaṃkramya śroṇaṃ koṭīviṃśamidamavocat: putra imepaura evaṃ kathayanti iti; sa kathayati: tāta yadyevaṃ gacchāmi iti; putra nūnaṃ sa rājā tava pādayoḥ suvarṇavarṇāni romāṇi draṣṭukāmaḥ; na tvayā tasya pādau utkṣipya darśayitavyau; rājāna asthānaprakopinaḥ; te anarthaṃ kariṣyanti; ayaṃ muktāhāraḥ; etaṃ rājñaḥ pādayoḥ sthāpayitvā praṇāmaṃ ca kṛtvā tasya purastātparyaṅkaṃ badhvā niṣīda; tato romāṇi drakṣyati iti; tataḥ potalako gṛhapatiḥ saṃlakṣayati: katareṇa yānena śroṇaṃ preṣayāmi? kiṃ hastiyānena? aśvayānena? rathayānen? uta nauyānena iti; tasyaitadabhavat; nauyānameṣāṃ varaṃ; nauyānena preṣayāmi iti; tena nadyāṃ gaṅgāyāṃ nausaṅkramo māpitaḥ; tatra vicitramudyānaṃ kāritaṃ nānāpuṣpaphalasaṃpannaṃ haṃsakrauñcamayūraśukaśārikākokilādivihaṅganikūjitaṃ; vividhāni vāditrāṇi, naryaśca nānālaṅkāravibhūṣitāḥ samāropitāḥ; tadanayā vibhūtyā jalamadhyena preṣitaḥ; (i 140) so'nupūrveṇa rājagṛhasamīpaṃ gataḥ; rājñā bimbisāreṇa śrutaṃ potalakaputraḥ āgacchati iti; tena yāvacca rājagṛhaṃ, yāvacca nādī gaṅgā atrāntarātkhātamasyāḥ pūrayitvā tanmadhyena naurākṛṣṭā; rājagṛhaṃ ca tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ surabhidhūpaghaṭikopanibaddhamāmuktapaṭṭadāmakalāpamucchṛtadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ devānāmiva nandanavanodyānaṃ; so'nayā vibhūtyā rājagṛhaṃ nagaraṃ praveśitaḥ; tato'sau rājñaḥ siṃhāsanasthasya muktāhāraṃ pādayordatvā, śirasā praṇamya, purastātparyaṅkaṃ badhvā niṣaṇṇaḥ; rājā tasya pādatalayoḥ suvarṇavarṇāni romāṇi dṛṣṭvā paraṃ vismayamāpannaḥ: aho puṇyamaheśākhyaḥ śroṇaḥ koṭīviṃśaḥ iti

Like what you read? Consider supporting this website: