Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 231 - Śroṇakoṭīviṃśa fills his bowl with food of extraordinary fragrance

athāyuṣmānmahāmaudgalyāyanastasyāntikātpiṇḍapātamādāya tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte campāyāmantarhito rājagṛhe pratyaṣṭhādvenuvane kalandakanivāpe; tena bhagavataḥ piṇḍapāta upanāmitaḥ; bhagavān bhoktumārabdhaḥ; rājā māgadhaḥ śreṇyo bimbisāraḥ dvitīyaṃ sthālipākamādāya bhagavatsakāśamupasaṃkrāmati; yāvatpaśyati sarvaṃ veṇuvanaṃ nānāvidhena (i 138) (a 473 ) surabhiṇā āhāragandhena sphuṭaṃ; sa saṃlakṣayati nūnaṃ śakreṇa devendreṇa anyābhirdevatābhirbhagavataḥ piṇḍapātaḥ upanītaḥ; yathedaṃ veṇuvanaṃ nānāvidhena surabhiṇā āhāragandhena sphuṭam; iti viditvā bhagavantamidamavocat: kiṃ bhadanta śakreṇa devendreṇa anyābhirdevatābhirbhagavataḥ piṇḍapāta upanītaḥ? yena veṇuvanaṃ nānāvidhena surabhiṇā āhāragandhena sphuṭamiti; bhagavānāha: na mahārāja śakreṇa devendreṇa nāpyanyābhirdevatābhirupanītaḥ; api tu tavaiva vijite campāyāṃ potalakaputrasya dine dine paṃcaśatikaḥ sthālīpākaḥ sādhyate; tato maudgalyāyanena bhikṣuṇā ānitaḥ iti; tasya bhagavān varṇaṃ bhāṣitumārabdhaḥ iti śrutvāpi tasya darśanakāmatā utpannā; bhagavāṃstasya cetasā cittamājñāya kathayati: mahārāja puṇyamaheśākhyassa satvaḥ; tasya ājñāṃ dāsyasi; te puṇyaparikṣayo bhaviṣyati; api tu mahārāja paribhuṅkṣva pātraśeṣaṃ; sa kathayati: ahamasmi bhadanta rājā; bhadanta kṣatriyo mūrdhābhiṣiktaḥ; na mayā kasyacitpātraśeṣaṃ paribhuktapūrvaṃ; kiṃtu bhagavān dharmatayā pitā bhavati; yadi bhagavānājñāpayati <tarhi paribhuṃje iti> paribhoktumārabdhaḥ; bhagavānāha: asti mahārāja tvayā kadācidevaṃrūpamannapānaṃ paribhuktapūrvaṃ? rājā kathayati: ayaṃ bhadanta rājakule vṛddho, rājā ca saṃvṛttaḥ nābhijānātyevaṃrūpamannapānamāsvāditapūrvaṃ; puṇyamaheśākhyo mahārāja sa satvaḥ ya īdṛśamannapānaṃ paribhuṅkte

Like what you read? Consider supporting this website: