Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 196 - The story of Bhānumān and Bhānumantaḥ

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ bhānurnāma rājā rājyaṃ kārayati ṛddhaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; sa devyā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ; tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate, kiṃ bhavatu dārakasya nāmeti; amātyāḥ kathayanti; (a 448 ) pitāsya bhānuḥ, tasmādbhavatu dārakasya bhānumāniti nāma; tasya bhānumāniti nāma kṛtaṃ; sa unnīto vardhito mahān saṃvṛttaḥ; pitrā yauvarājye'bhiṣiktaḥ; bhūyo'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ; tasyāpi jātau jātimahaṃ kṛtvā bhānumanta iti nāma kṛtaṃ; bhānumān kumāro naiṣkramyābhinandī; sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ; sa saṃlakṣayati; ahamapi pituratyayādrājā bhaviṣyāmi; ahamapi dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi iti; sa pituḥ sakāśamupasaṃkrāntaḥ pādayornipatya kathayati: deva anujānīhi pravrajāmi iti; sa kathayati: putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tattava karatalagataṃ rājyaṃ; kasyārthe pravrajasi iti; sa nivāryamāṇo'pi nāvatiṣṭhate; rājñā avaśyanirbandhaṃ jñātvā anujñātaḥ; sa ṛṣīṇāṃ madhye pravrajitaḥ; rājñā bhānumantaḥ kumāro yauvarājye abhiṣiktaḥ; bhānumatā ṛṣimadhye pravrajitena ekānte prakramya anācāryakeṇa anupādhyāyakena pratyekabodhiḥ sākṣātkṛtā; so'pareṇa samayena glānaḥ saṃvṛttaḥ; sa itaścānutaśca paribhraman vārāṇasīmanuprāptaḥ; rājñā śrutaṃ; bhānumatā (i 65) pratyekabodhiḥ sākṣātkṛtā, sa ceha iti; sa tasya sakāśamupasaṃkrāntaḥ pādayornipatya kathayati: maharṣe tvaṃ piṇḍakenārthī, ahaṃ puṇyena; ihaiva madīye udyāne prativasa; ahaṃ te sarvopakaraṇairvaighātaṃ karomi iti; tenādhivāsitaṃ; rājñā tasya bhānumantaḥ kumāraḥ upasthāyako dattaḥ; sa tasyopasthānaṃ kartuṃ pravṛttaḥ; pratyekabuddhena tasya alpalakṣaṇaṃ dṛṣṭaṃ, saptāhasyātyayātkālaṃ kariṣyatīti; sa tenoktaḥ: bhrātaḥ kimarthaṃ na pravrajasi? iti; sa kathayati: maharṣe pravrajāmi; yadyevaṃ gaccha, pitaramavalokya; sa rājñaḥ sakāśaṃ gataḥ; deva anujānīhi māṃ, pravrajāmi; rājā kathayati: tava bhrātā pravrajitaḥ; mamātyayāttvameva rājā; kimarthaṃ pravrajasi iti; sa na labhate pravrajyāṃ; sa pratyekabuddhaḥ svayameva rājñaḥ sakāśamupasaṃkrāntaḥ; upasaṃkramya gāthayā kathayati:
muñca bhāno bhānumantaṃ pravrājayati bhānumān |
pravrajyā śreyasi bhāno yasmātsaṃvarṇitā jinaiḥ || iti;
rājā kathayati: maharṣe tvaṃ pravrajitaḥ; eṣa mamātyayādrājā bhaviṣyati; ihaiva dānāni dāsyati; puṇyāni kariṣyati; kimarthaṃ pravrajati iti; pratyekabuddho gāthāṃ bhāṣate:
anyathā cintitā hyarthā anyathā parivartitāḥ |
alpakaṃ jīvitaṃ bhāno paraṃ saptāhameva tu ||
maharṣe asya saptāhaṃ jīvitaṃ? pratyekabuddhaḥ kathayati, saptāhaṃ; rājā kathayati: maharṣe yadyevamanujñāto bhavatu; pravrājaya; sa ātmanaḥ alpakaṃ jīvitaṃ jñātvā tīvreṇa prasādena tasyopasthānaṃ kartumārabdhaḥ; sa pratyekabuddho vyāvābādhikaḥ; tasya pātraṃ karatale hṛhītvā bhuṃjānasya vāyunā hastaḥ kampate; tatastena rājakumāreṇa kaṭakamavatārya pātrasya (a 449 ) ādhārako dattaḥ; tatpātraṃ niścalaṃ sthitaṃ; sa taṃ dṛṣṭvā praṇidhānaṃ kartumārabdhaḥ: yathaitatpātraṃ niścalaṃ, evaṃ mamānena (i 66) kuśalamūlena ye dharmasantāne praviśeyuḥ te niścalā avatiṣṭheyuḥ iti; sa tasya pūrvaṃ parimaṇḍalaiḥ padavyañjanairdharmaṃ deśayati; sa kathayati: tvaṃ pūrvamāgārikabhūtaḥ parimaṇḍalaparimaṇḍalaiḥ padairvyañjanairdharmaṃ deśayasi; idānīṃ tvayā pratyekabodhiḥ sākṣātkṛtā; kimarthaṃ na deśayasi iti; sa kathayati: nāhaṃ deśayāmi; artho ko deśayati? ye te tathāgatā arhantaḥ samyaksaṃbuddhāḥ te buddhā bhagavantaḥ parimaṇḍalaparimaṇḍalaiḥ padavyañjanairdharmaṃ deśayanti iti; tena praṇidhānaṃ kṛtaṃ; yo'sau buddho bhagavān parimaṇḍalaparimaṇḍalaiḥ padavyañjanairdharmaṃ deśayati, tasyāhaṃ bhrātā syāmupasthāyakaśca; sa tena pratyekabuddhena pravrājitaḥ uktaśca: vatsa etadeva te manasi kartavyaṃ mayā saptāhasyātyayātmartavyamiti; tena tena saptāhena na kiṃcidadhigataṃ; sa maraṇakālasamaye praṇidhānaṃ karoti; anenāhaṃ kuśalamūlena tasya bhagavatastathāgatasyārhataḥ samyaksaṃbuddhasya śāsane pravrajya bahuśrutaḥ syāṃ, śrutadharaḥ, śrutasannicaya iti.
kiṃ manyadhve bhikṣavo yo'sau rājakumāraḥ pratyekabuddhasya bhrātā eṣa evāsāvānando bhikṣuḥ; yadanena pratyekabuddhasya bhrāturupasthānaṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena bhagavato bhrātā saṃvṛttaḥ upasthāyako bahuśrutaḥ śrutadharaḥ śrutasannicayaśca.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatā ānandena karma kṛtaṃ yasya karmaṇo vipākena bhagavatā bahuśrutāṇāṃ śrutadharāṇāṃ śrutasannicayāṇāmagro nirdiṣṭa iti; bhagavānāha: ānandenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehināṃ.

Like what you read? Consider supporting this website: