Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 175 - The story of the great thief

bhūtapūrvaṃ bhikṣavo anyatarasmin karvaṭake gṛhapatiḥ prativasati; tena sadṛśātkulātkalatramānītaṃ; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ (a 437 ) putro jātaḥ; sa patnīmāmantrayate: bhadre jāto'smākaṃ dhanaharo ṛṇaharaḥ; gacchāmi paṇyamādāya mahāsamudramavatarāmi iti; kathayati: āryaputra evaṃ kuruṣva iti; sa paṇyamādāya mahāsamudramavatīrṇaḥ; sa tatraiva ca nidhanamupayātaḥ; tatastasya patnyā śokavinodanaṃ kṛtvā sa dārako hastabalena jñātibalena cāpyāyitaḥ poṣitaḥ saṃvardhitaḥ; tasya nātidūre kuvindaḥ prativasati svaśilpakṛtāvī; tasya svaśilpātsarvaṃ saṃpadyate; tasya svaśilpādbhogasaṃpattiṃ dṛṣṭvā kathayati: varaṃ kuvindakarma na samudrāvataraṇaṃ; tasmin gate anayena vyasanamāpadyante iti; tayāsau kuvindo'bhihitaḥ: bhrāta imamapi bhāgineyaṃ kuvindakarma śikṣayeti; sa kathayati: śobhanamevaṃ (i 33) bhavatu iti; sa taṃ śikṣayitumārabdhaḥ; paṭupracāro'sau; tenālpīyasā kālena kuvindakarma śikṣitaṃ; sa kuvindaḥ susnātaḥ suprāvṛtaḥ praṇītamāhāraṃ bhuṃkte; dārakaḥ kathayati: mātula tvamapi tadeva karma karoṣi; ahamapi tadeva; atha kasmāttvaṃ susnātaḥ suprāvṛtaḥ praṇītamāhāraṃ bhuṃkṣe; mama tu na saṃpadyate iti; sa kathayati: bhāgineya ahaṃ karmadvayaṃ karomi, divā kuvindatvaṃ rātrau cauryamiti; sa kathayati: mātula yadyevamahamapi cauryaṃ karomi; bhāgineya śakṣyasi tvaṃ cauryaṃ kartuṃ? mātula śakṣyāmi; sa saṃlakṣayati: jijñāsayāmi tāvadenamiti; sa tamādāya vīthiṃ gataḥ; tena tatra śaśakaḥ krītvā tasya dattaḥ bhāgineya sādhaya tāvadyadahaṃ snātvāgacchāmi; sa snātvā āgataḥ; tena taṃ laghu laghveva sādhayitvā ekapādo bhakṣitaḥ; sa kuvindaḥ snātvā āgataḥ; bhāgineya sādhitaḥ śaśakaḥ? mātula sādhitaḥ; paśyāmi tāvat; tena samarpitaḥ; paśyati pādatrayaṃ; sa kathayati bhāgineyāsya caturthaḥ pādaḥ kva gataḥ? sa kathayati: mātula śaśakasya caturthaḥ pādo nāsti; kva gamiṣyati? iti; sa saṃlakṣayati: ahaṃ tāvaccoraḥ, ayaṃ tu mahācora iti; sa tamādāya tripādakaṃ ca śaśakaṃ pānāgāraṃ praviṣṭaḥ: bhāgineya madyaṃ pibāmaḥ; pibāmaḥ; tābhyāṃ pītaṃ; kuvindaḥ kathayati: bhāgineya madyamūlyamapalapāmaḥ; sa kathayati: mātula yena pītaṃ so'palapatu; ahaṃ naiva pibāmi; kimapalapāmi iti; sa kuvindaḥ saṃlakṣayati: mahācoro'yaṃ; śakyamanena sārdhaṃ cauryaṃ kartumiti; sa tena sārdhaṃ cauryaṃ kartumārabdhaḥ; sa kuvindaḥ sandhau śiraḥ prakṣipati; tenocyate: mātula cauryamapi na jñāyate tvayā kartuṃ; pādau pūrvaṃ prakṣeptavyaṃ na śiraḥ; yadi śiraḥ chidyate pratyabhijñāyate, kulaṃ sarvaṃ vināśamupaiti; pādau prakṣipa iti; tena pādau prakṣiptau;
tataścoraścora iti kolāhalo jāta iti padbhyāṃ gṛhītaḥ; mahājanakāyo lagnaḥ; sa eko na śaknotyākarṣṭuṃ; sa śiraśchitvā tadādāya prakrāntaḥ; amātyai rājño nivedita: deva ekaścoraḥ sandhiṃ praviṣṭo gṛhītaḥ; tasya ko'pi śiraśchitvā tadādāya prakrāntaḥ; rāja kathayati: bhavantaḥ yaḥ śiraś(i 34) chitvā prakrāntaḥ sa mahācoraḥ; gacchata taṃ kabandhaṃ caturmahāpathe sthāpayitvā pratigupte pradeśe tiṣṭhata; yastaṃ gṛhītvā roditi tenaikacoreṇa bhavitavyaṃ, gṛhṇīta iti; tataste rājapuruṣāḥ taṃ kabandhaṃ caturmahāpathe sthāpayitvā pratigupte pradeśe sthitāḥ; sa ekacoraḥ saṃlakṣayati: na nāma mayā mātulaṃ kaṇṭhe gṛhītvā roditavyaṃ; sa unmattakaveṣam (a 437 ) ātmānaṃ kṛtvā striyamapi kaṇṭhe gṛhṇāti; puruṣamapi vṛkṣamapi aśvamapi vṛṣabhamapi mahiṣamapi chāgamapi kukkuramapi grahītumārabdhaḥ; yadā lokena vijñāta unmattako'yamiti tadā taṃ kabandhaṃ kaṇṭhe gṛhītvā yāvadāptaṃ ruditvā prakrāntaḥ; rājapuruṣai rājño niveditaṃ: deva unmattakastaṃ kabandhaṃ kaṇṭhe gṛhītvā yāvadāptaṃ ruditvā prakrānta iti; rāja kathayati: bhavantaḥ sa evāsāvekacorakaḥ; na śobhanaṃ kṛtaṃ yanna gṛhītaḥ; idānīṃ gṛhṇīta iti; ekacorakaḥ saṃlakṣayati: na nāma mayā mātulaḥ satkārayitavyaḥ? iti; sa śākaṭikaveṣaṃ kṛtvā kāṣṭhasya śakaṭaṃ pūrayitvā taṃ pradeśaṃ gataḥ; tasyopari śakaṭaṃ kāṣṭhapūrṇaṃ sthāpayitvā balīvardānutsṛjya śakaṭe agniṃ datvā prakrāntaḥ; tena dahyamānena sa kabandho dagdhaḥ; rājapuruṣai rājña niveditaṃ: deva sa ekacorako dagdhaḥ; rājā kathayati, kena; tairyathāvṛttaṃ samākhyātaṃ; rājā kathayati: bhavanto yo'sau śākaṭikaḥ sa evāsāvekacorikaḥ; na śobhanaṃ kṛtaṃ yanna gṛhītaḥ; gṛhṇīta iti; sa ekacorikaḥ saṃlakṣayati: na nāma mayā mātulasya śmaśāne pitṛkāryaṃ kṛtamiti; sa brahmaṇaveṣaṃ kṛtvā adhiṣṭhāne bhikṣāmaṭitvā taya tāṃ bhikṣāṃ śmaśāne paktvā piṇḍān datvā prakrāntaḥ; rājapuruṣai rājño niveditaṃ: deva brāhmaṇenādhiṣṭhāne bhikṣāmaṭitvā yasmin pradeśe sa kabandho dagdhaḥ tatra paṃca piṇḍān datvā prakrānta iti; rājā kathayati: bhavantaḥ sa evāsāvekacorikaḥ; na śobhanaṃ kṛtaṃ yanna gṛhīta iti; ekacorikaḥ saṃlakṣayati: na nāma mayā mātulasyāsthīni gaṃgāyāṃ prakṣeptavyāni? iti; sa kāpālikaveṣaṃ kṛtvā taṃ pradeśaṃ gataḥ; sa tatra gātraṃ bhasmanā uddhūlayitvā asthīnāṃ bhasmanāṃ ca karparakaṃ pūrayitvā gaṃgāyāṃ prakṣipya prakrāntaḥ; rājapuruṣai rājño yathāvṛttamārocitaṃ; rājā kathayati: bhavantaḥ sa evāsāvekacorikaḥ; (i 35) na śobhanaṃ kṛtaṃ yanna gṛhītaḥ; sarvathā tiṣṭhata yūyaṃ; ahamevainaṃ gṛhṇāmi iti; rājñā gaṃgāyāṃ naubhirudyānaṃ kāritaṃ; ubhayakūle ārakṣakāḥ puruṣāḥ sthāpitāḥ; rājño duhitā abhirūpā darśanīyā prāsādikā tasmin jalodyāne sthāpitā; uktā ca yadi tvāṃ kaścidgṛhṇāti rāvayiṣyasi iti: ārakṣakapuruṣāṇāṃ cājñā dattā: yadaiṣā rāvayati tadā yuṣmābhirjalodyānaṃ
gantavyaṃ; yadi kaścittatra puruṣo bhavati sa gṛhītvā māṃ neyaḥ iti; ekacorakaḥ saṃlakṣayati: na nāma mayā rājaduhitryā sārdhaṃ paricārayitavyamiti; sa tatra gaṃgāyāmanusroto'vasthitaḥ; sa tatra riktapiṭharikān kṣeptumārabdhaḥ; ekaḥ kṣiptaḥ; ārakṣakapuruṣāḥ cora iti kṛtvā dhāvitāḥ; tairasau prahāreṇa bhagnaḥ; dvitīyaḥ kṣiptaḥ; so'pi bhagnaḥ; tṛtīyaḥ kṣiptaḥ; so'pi bhagnaḥ; ārakṣakā riktapiṭharikā eta uhyante ityapyupekṣitā vyavasthitāḥ; tato'sāvekacorikaḥ riktapiṭharikāyāṃ śiraḥ prakṣipya śrotasā uhyamānastaṃ pradeśamāgataḥ; tato nāvamabhirūḍho dārikāyāḥ kathayati: śabdaṃ kariṣyasi; na tvāṃ praghātayiṣyāmi iti; saṃtrastā tūṣṇīmavsthitā; tayā sārdhaṃ paricārya prakrāntaḥ; pralapitumārabdhā: eṣa coro māṃ paricārya gacchati iti; ārakṣakāḥ kathayanti: yadā paricārayati tadā tūṣṇīṃ tiṣṭhasi; yadā paricārayitvā prakrāntastadā rodiṣi; idānīṃ kutra samanveṣāma iti; ārakṣakai rājño yathāvṛttamārocitaṃ; rājā kathayati: na śobhanaṃ kṛtaṃ yanna gṛhītaḥ iti; dārikā coreṇa sārdhaṃ paricārayitvā āpannasatvā saṃvṛttā; aṣṭānāṃ navānāṃ māsānām (a 438 ) atyayātprasūtā; dārako jātaḥ; ekacorakena śrutaṃ; sa saṃlakṣayati: na mayā putrasya janmani pramodaḥ kṛtaḥ iti; sa kāṃcukīyamātmānaṃ kṛtvā rājakulānnirgamya pauruṣeyānāmantrayate: bhavanto deva ājñāpayati pattanaṃ luṇṭhayata iti; te saṃlakṣayanti: rājño naptā jātaḥ; tenāsmābhirājñā dattā; luṇṭhayāmaḥ; te luṇṭhayitumārabdhāḥ; uccaśabdamahāśabdo jātaḥ; rājā pṛcchati kimetaditi; amātyairvistareṇa samākhyātaṃ; sa kathayati: evamapyahaṃ tena khalīkṛtaḥ; rājyaṃ parityajāmi tasya nigrahaṃ karomi iti; tena viditvā maṇḍalavāṭaḥ kāritaḥ; kaṃcitkālaṃ vinodya amātyānām (i 36) ājñā dattā: bhavanta adhiṣṭhāne evaṃvidhaṃ ghaṇṭāvaghoṣaṇaṃ kārayata; yāvanto puruṣāḥ prativasanti taiḥ sarvairniṣparihārairbhūtvā maṇḍalavāṭaṃ praveṣṭavyaṃ; yo na praviśati tasya vadho daṇḍa iti; āmatyairghaṇṭāvaghoṣaṇā kāritā; sarve'dhiṣṭhānanivāsinaḥ puruṣā praviṣṭāḥ; tato rājñā tasmai dārakāya mālāṃ datvā uktaṃ: yastava pitā tasmai tāṃ mālāmanuprayaccha iti; ārakṣakāśca puruṣā uktāḥ: yasyāyaṃ dārako mālāṃ dadāti yuṣmābhirgṛhītvā matsakāśamupaneyaḥ iti; tatastāṃ puṣpamālāṃ gṛhītvā paribhramitumārabdho janakāyānnirīkṣamāṇaḥ; tenāsau coro dṛṣṭaḥ; acintyaḥ satvānāṃ karmavipākaḥ; tena tasmai mālā dattā; rājapuruṣai ekacoro gṛhītvā rājña upanāmitaḥ; rājā amātyānāmantrayate: bhavantaḥ kathamatra pratipattavyaṃ? iti; te kathayanti; deva praghātyatāmiti;
rājā kathayati: bhavantaḥ kathamīdṛśo vīrapuruṣaḥ praghātyaḥ; upasaṃgraho'sya kartavyaḥ iti; tena tasmai duhitā sarvālaṃkāravibhūṣitā bhāryārthaṃ dattā; upārdharājyena saṃvibhaktaḥ.
kiṃ manyadhve bhikṣavaḥ? yo'sāvekacorika ahameva sa tena kālena tena samayena; yo'sau tasya putraḥ eṣa evāsau rāhulastena kālena tena samayena; tadāpyanena mālayā vijñātaḥ; etarhyapyahamanena modakena vijñātaḥ; evaṃ hi vo bhikṣavo'cintyaḥ satvānāṃ karmavipākaḥ iti karmaparāyaṇairbhavitavyaṃ.

Like what you read? Consider supporting this website: