Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 155 - p) An arjuna-tree inclines the branch

(cps24 .1) tatredānīṃ bhagavānurubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake; atha bhagavān sāyāhne pratisaṃlayanādvyutthāya yena pāṇikhātā puṣkariṇī tenopajagāma; upetya pāṇikhātāyāḥ puṣkariṇyāstīre ekāntaṃ cīvarakāṇyupanikṣipya pāṇikhātāṃ puṣkariṇīmabhyavagāhya gātrāṇi pariṣicya pāṇikhātāyāḥ puṣkariṇyā uttartukāmo yena kakubhavṛkṣastena bāhuṃ prasārayati; tataḥ mahatī kakubhaśākhā natā yāmavalaṃbya bhagavān pāṇikhātāyāḥ puṣkariṇyā uttīrṇaḥ; adrākṣīdurubilvākāśyapo jaṭila āśramapadamanvāhiṇḍan pāṇikhātāyāḥ puṣkariṇyāstīre mahatīṃ kakubhaśākhāṃ natāṃ; dṛṣṭvā ca tasyaitadabhavat: naiṣā me pūrve kakubhaśākhā namati; na ko mahatīṃ kakubhaśākhāṃ namayati; athorubilvākāśyapo jaṭilo yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat: jānīhi mahāśramaṇa; ihāhamāśramapadamanvāhiṇḍannadrākṣaṃ pāṇikhātāyāḥ puṣkariṇyāstīre mahatīṃ kakubhaśākhāṃ natām; dṛṣṭvā ca mamaitadabhavat: naiṣā me mahāśramaṇa pūrve kakubhaśākhā namati; kaścinmahatīṃ kakubhaśākhāṃ namayati; ihāhaṃ kāśyapa sāyāhne pratisaṃlayanādvyutthāya yena pāṇikhātā puṣkariṇī tenopajagāma; upetya pāṇikhātāyāḥ puṣkariṇyāstīre ekāntaṃ cīvarakāṇyupanikṣipya pāṇikhātāṃ puṣkariṇīmabhyavagāhya; gātrāṇi pariṣicya pāṇikhātāyāḥ puṣkariṇyā uttartukāmo yena kakubhavṛkṣastena bāhuṃ prasārayami; tataḥ mahatī kakubhaśākhā namati yāmavalaṃbya pāṇikhātāyāḥ puṣkariṇyā ahamuttīrṇaḥ; bāhugṛhīto nāma kāśyapa eṣa kakubhaḥ; athorubilvākāśyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: