Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 136 - Ordination of five hundred Śākyas

atha rājñaḥ śuddhodanasya etadabhavat: apaścimāṃ śākyānāṃ vibhūtiṃ paśyāmīti; tena tannagaramapagatapāṣāṇāśarkarakaṭhallaṃ vyavasthāpitaṃ, candanavāripariṣiktamucchritadhvajapatākamāmuktapaṭṭadāmakalāpaṃ surabhidhūpaghaṭikopanibaddhaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyam; tataḥ anekaśākyaśatasahasraparivāraḥ nagaradvāre siṃhāsane niṣaṇṇaḥ; śākyastriyaḥ śākyakumāryāśca kutūhalajātā gavākṣavātāyanavedikāsvavasthitāḥ, śākyānāṃ vibhūtiṃ draṣṭukāmaḥ (204) nānādeśabhyāgataśca janakāyaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu; naimittikā brāhamaṇā vipañcanakā āhūtāḥ śākyaparīkṣāṃ prati, ko'trārādhakaḥ ko na veti; atha śākyā mātāpitrāvavalokya hārakaṭakakeyūrādyalaṅkāravibhūṣitāḥ pratyekapratyekaṃ ratheṣvabhiruhya nirgantumārabdhāḥ; pūrvaṃ bhadrikaḥ śākyarājo nirgataḥ; naimittikairdṛṣṭaḥ; te kathayanti: eṣa tāvadārādhako bhaviṣyatīti; evaṃ revatāniruddhaprabhṛtayo nirgatāḥ; te'pi naimittikairvyākṛtāḥ; tato devadatto nirgataḥ; tasya nirgacchataḥ śyenakena śakunakena cūḍāmaṇirapahṛtaḥ; naimittikairdṛṣṭaḥ; te kathayanti: yādṛśamasya nimittaṃ niyatamayaṃ śāstari prahṛtya narakaparāyaṇo bhavatīti; kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattānāṃ nirgacchatāṃ khareṇa vāśitam; te'pi naimittikairvyākṛtāḥ: ete'pi mahāśrāvakeṣu vāgduścaritaṃ kṛtvā narakaparāyaṇā bhaviṣyanti iti; upanandasya hastiskandhābhirūḍhasya itaścāmutaśca vyavalokayato muktāhāraḥ patitaḥ; sa hastiskandhādavatīrya gṛhītaḥ; so'pi vyākṛtaḥ: anenātyantalobhānnarakeṣūpapattavyamiti; tatasteṣāṃ śākyānāṃ bhadrikāniruddhadevadattapramukhāni pañcaśākyaśatāni udyānayātrāpratispardhayā śobhayā yena bhagavāṃstenopasaṅkrāntāni; bhagavān saṃlakṣayati: sacedahaṃ śākyānehibhikṣukayā pravrājayiṣyāmi kecidārādhakā bhaviṣyanti, kecidanārādhakāḥ; ye anārādhakāsteṣāṃ bhaviṣyatyanyathātvam; sarvaścaihibhikṣuścaramabhavikaḥ; yanvahaṃ sarvāneva bhikṣūn (a 422 ) jñapticaturthena karmaṇā pravrājayeyamupasaṃpādayeyam; iti viditvā bhikṣūnāmantrayate: pravrājayata bhikṣavaḥ kāpilavāstavān śākyān, upasaṃpādayata jñapticaturthena karmaṇā iti; evaṃ bhadanteti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ

Like what you read? Consider supporting this website: