Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 115 - Messenger to the Buddha

tataḥ saṃbhṛtasaṃbhāro'nyatamaṃ puruṣamāmantrayate: ehi tvaṃ bhoḥ puruṣa; yena bhagavāṃstenopasaṅkrāma; upasaṅkramyāsmākaṃ vacanena bhagavataḥ pādau vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca, laghūtthānatāṃ ca yātrāṃ ca, balaṃ ca, sukhaṃ ca anavadyatāṃ (a 415 ) ca, sparśavihārataṃ ca; evaṃ ca vada, āgacchatu bhagavān śrāvastīm; ahaṃ bhagavantamupasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena <iti>; evamārya iti sa puruṣo'nāthapiṇḍadasya gṛhapateḥ pratiśrutya yena rājagṛhaṃ tena samprasthitaṃ; anupūrveṇa rājagṛhamanuprāptaḥ; tato mārgaśramaṃ prativinodya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt; ekāntasthitaḥ sa puruṣo bhagavantamidamavocat: anāthapiṇḍado bhadanta gṛhapatirbhagavataḥ pādau śirasā vandate; pūrvavadyāvatsparśavihāratāṃ ca; sukhī bhavatu bhoḥ puruṣa anāthapiṇḍado gṛhapatistvaṃ ca; anāthapiṇḍado bhadanta gṛhapatirevamāha: āgacchatu bhagavān śrāvastīm; ahaṃ bhagavantamupasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅgheneti; adhivāsayati (179) bhagavāṃstasya puruṣasya tūṣṇīṃbhāvena; atha sa puruṣo bhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ

Like what you read? Consider supporting this website: