Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 110 - Obstruction by the Tīrthyas

athānāthapiṇḍado gṛhapatirbhagavato'rthāya vihāraṃ māpayitumārabdha iti tīvradveṣaparyākulīkṛtamanasastīrthyāste saṃbhūya yenānāthapiṇḍado gṛhapatistenopasaṅkrāntāḥ; upasaṅkramya kathayanti: tvaṃ gṛhapate śramaṇasya gautamasya arthāyātra vihāraṃ kāraya; kiṃ kāraṇam? asmābhirnagarāṇi bhājitāni; śramaṇasya gautamasya rājagṛham; asmākaṃ śrāvastī; sa kathayati: bhājitāni yuṣmābhirnagarāṇi, na tu madīyaṃ svāpateyam; yasyābhipretaṃ tasya dharmaskandhaṃ kārayāmīti; te rājñaḥ sakāśaṃ gatāḥ; tatrāpyanāthapiṇḍadena parājitāḥ; dhvāṅkṣāstīrthyā avikṛtavadanāḥ kathayanti: gṛhapate na te kāmakāramanuprayacchāmaḥ; śramaṇasya gautamasyāgraśrāvakaḥ āgataḥ; ca yadyasmān vādena parājayate kāraya vihāramiti; sa kathayati: obnanam; āryaśāriputraṃ tāvadavalokayāmīti; athānāthapiṇḍado gṛhapatiryenāyuṣmān śāriputraḥ tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmataḥ śāriputrasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirāyuṣmantaṃ śāriputramidamavocat: tīrthyā bhadante śāriputra evamāhuḥ: gṛhapate na te kāmakāramanuprayacchāmaḥ; śramaṇasya gautamasya agraśrāvaka āgataḥ; sa yadyasmān vādena parājayate, kāraya vihāramiti; kathamatra pratipattavyamiti; āyuṣmān śāriputraḥ saṃlakṣayati: kimeṣāṃ santi kānicitkuśalamūlāni uta na santīti; paśyati, santi; kasyāntike pratibaddhāni; mamaiva; punaḥ saṃlakṣayati: kimetāvanta eva mama pratibaddhā vineyā āhosvidanye'pi vādena vineyāḥ santīti; paśyati, santi; kiyaccireṇa sannipatiṣyanti; paśyati, saptāhasyātyayāditi; samanvāhṛtya kathayati: gṛhapate evaṃ bhavatu; kiṃ tu saptame divase; tato'nāthapiṇḍado gṛhapatiḥ prītiprāmodyajāto yena tīrthyāstena upasaṅkrāntah; upasaṅkramya (174) tīrthyānidamavocat: bhadanta āryaśāriputraḥ kathayati: śobhanam, evaṃ bhavatu; kiṃ tu spatame divase iti; te saṃlakṣayanti; dvābhyāmatra kāraṇābhyāṃ bhavitavyam; athavāsau niṣpalāyitukāmaḥ; athavā pakṣaṃ samanveṣṭukāmaḥ; kimatra prāptakālaṃ; vayamapi pakṣaṃ samanveṣāmaha iti; te pakṣaṃ samanveṣṭumārabdhāḥ; taiḥ pakṣaṃ samanveṣamānai raktākṣo nāma parivrājako dṛṣṭaḥ; sa tairuktaḥ: tvamasmākaṃ sabrahmacārī; śramaṇasya gautamasyāgraśrāvako'smābhirvādenāhūtaḥ; (a 413 ) sa pakṣaṃ samanveṣate; tvamasmākaṃ sāhāyyaṃ kalpaya; kiyatā kālena? itaḥ saptame divase; śobhanam, evaṃ bhavatu; yadā yuṣmākaṃ sannipāto bhavati tadā mamārocayitavyam; tīrthyāḥ śaṅkitodvignamanaso divasānudivasaṃ pakṣaṃ samanveṣayante; divasāṃśca gaṇayanti

Like what you read? Consider supporting this website: