Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 99 - The twin miracle of Urubilvākāśyapa

atha āyuṣmānurubilvākāśyapo bhagavatā kṛtāvakāśastakrūpaṃ samādhiṃ samāpanno, yathā <svasminnāsane'ntarhitaḥ> samāhite citte pūrvasyāṃ diśi samabhyudgamya caturvidhamīryāpathaṃ kalpayati; tadyathā, caṅkrāmyate, niṣīdati, tiṣṭhati śayyāṃ kalpayati; tejodhātumapi samāpadyate; tejodhātusamāpannasya āyuṣmata urubilvākāśyapasya vividhānyarcīṃṣi kāyānniścaranti; tadyathā nīlāni, pītāni, lohitāny, avadātāni, māñjiṣṭhāni, sphaṭikavarṇāni; yamakānyapi prātihāryāṇi vidarśayati; adhaḥkāyaḥ prajvalati; uparimātkāyācchītalā vāridhārā syandate; uparimaḥ kāyaḥ prajvalati; adhaḥkāyācchītalā vāridhārā syandate; yathā pūrvasyāṃ diśyevaṃ dakṣiṇasyāṃ, paścimāyām, uttarasyāṃ diśi; iti caturdiśaṃ caturvidhamṛddhiprātihāryaṃ vidarśya tānṛddhyabhisaṃskārān pratiprasrabhya yena bhagavāṃstena añjaliṃ praṇamayya bhagavantamidamavocat; śāstā me bhagavān śrāvako'haṃ bhagavataḥ; śastā me bhagavān śrāvako'haṃ bhagavataḥ; evametatkāśyapa, <evametatkāśyapa>, śrāvakastvaṃ mama śāstā te'haṃ kāśyapa; śrāvakastvaṃ mama; niṣīda tvaṃ (157) kāśyapa yathāsvake āsane; athāyuṣmānurubilvākāśyapo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; atha māgadhakānāṃ brāhmaṇagṛhapatīnāmetadabhavat: na haiva mahāśramaṇa urubilvākāśyapasya jaṭilasyāntike brahmacaryaṃ carati; api tu urubilvākāśyapa eva jaṭilo mahāśramaṇasyāntike brahmacaryaṃ caratīti

Like what you read? Consider supporting this website: