Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 71 - Trapuṣa and Bhallika

vimuktiprītisukhasaṃvedī buddho bhagavān saptāhamekaparyaṅkena atināmayati; na cainaṃ kaścitpiṇḍakena pratipādayati; tena khalu samayena trapuṣabhallikau vaṇijau pañcamātraiḥ śakaṭaśataiḥ sārdhamanuvyavaharamāṇau, tasminneva mārge adhvapratipannāvabhūtām; atha trapuṣabhallikayorvaṇijoranyatamāyāḥ purāṇamitrāmātyajñātisālohitāyāḥ devatāyāḥ etadabhavat: ayaṃ buddho bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle acirābhisaṃbuddho vimuktiprītisukhapratisaṃvedī saptāhamekaparyaṅkenātināmayati; na cainaṃ kaśitpiṇḍakena pratipādayati; taṃ trapuṣabhallikau vaṇijau tatprathamataḥ pratipādayetām; tatsyāttrapuṣabhallikayorvaṇijordīrgharātramarthāya hitāya sukhāya; yanvahaṃ svayamevautsukyamāpadayeya yaduta bhagavataḥ piṇḍapātapradānasya hetoriti; atha devatā sarvaṃ karvaṭakamudāreṇāvabhāsena sphāritvā trapuṣabhallikau vaṇijāvidamavocat: vaṇijau vaṇijau ayaṃ buddho bhagavānuribilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle acirābhisaṃbuddho vimuktiprītisukhapratisaṃvedī; saptāhamekaparyaṅkenātināmayati; nainaṃ kaścitpiṇḍakena pratipādayati; taṃ yuvāṃ tatprathamataḥ piṇḍakena pratipādayatam; tadyuvayorbhaviṣyati dīrgharātramarthāya hitāya sukhāya; ityuktvā devatā tatraivāntarhitā; (123) atha trapuṣabhallikayorvaṇijoretadabhavat: na batāvaro buddho bhaviṣyati; nāvaraṃ dharmākhyānam; yatredānīṃ devatā api tasya bhagavata autsukyamāpadyante yaduta piṇḍapātapratipādanahetoḥ; iti viditvā prabhūtaṃ madhu ca manthāśca ādāya yena bhagavāṃstenopasaṅkrāntau; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthātām; ekāntasthitau trapuṣabhallikau vaṇijāvidamavocatām: ihāvābhyāṃ bhadanta bhagavantamuddiśya prabhūtaṃ madhu ca manthāśca ānītāḥ; tān bhagavān pratigṛhṇātvanukampāmupādāya iti; atha bhagavata etadabhavat: na mama pratirūpaṃ syādyadahaṃ pāṇau piṇḍapātaṃ pratigṛhṇīyāṃ, tadyathā anyatīrthikaḥ; yanvahaṃ samanvāhareyaṃ kutra pūrvakaiḥ samyaksaṃbuddhaiḥ piṇḍapātaḥ pratigṛhīto hitāya prāṇināmiti; devatā bhagavata ārocayanti: pātre bhadanta pūrvakaiḥ samyaksaṃbuddhaiḥ piṇḍapātaḥ pratigṛhīto hitāya prāṇināmiti; bhagavato'pi samanvāhṛtya jñānadarśanaṃ pravartate pātre pūrvakaiḥ samyaksaṃbuddhaiḥ piṇḍapātaḥ pratigṛhīto hitāya prāṇināmiti; tatra bhagavataḥ pātreṇa pātrakāryamutpannam; atha catvāro mahārājā bhagavataḥ pātreṇa pātrakāryamutpannamiti viditvā anyatamasmātpāṣāṇaparvatāccatvāri śailamayāni pātrāṇyamanuṣyakṛtānyamanuṣyaniṣṭhitānyacchāni śucīni niṣpratigandhānyādāya, yena bhagavāṃstenopasaṅkrāntāḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte tasthuḥ; ekāntasthitāścatvāro mahārājā bhagavantamidamavocan: iha asmābhirbhadanta bhagavataḥ pātreṇa pātrakāryamutpannaṃ viditvā anyatamamātpāṣāṇaparvatāccatvāri śailamayāni pātrāṇyamanuṣyakṛtānyamanuṣyaniṣṭhitāni acchāni śucīni niṣpratigandhāni ānītāni; tāni bhagavān pratigṛhṇātvanukampāmupādāya iti; atha bhagavata etadabhavat: sacedahamekasya mahārājasyāntikādekaṃ pātraṃ pratigrahīṣyāmi, trayāṇāṃ bhaviṣyati cetaso'nyathātvam; saceddvayor, dvayorbhaviṣyati cetaso'nyathātvam; sacettrayāṇāmekasya bhaviṣyati cetaso (124)'nyathātvam; yanvahaṃ caturṇāṃ mahārājānāmantikāccatvāri pātrāṇi pratigṛhya ekaṃ pātramadhimucyeyamiti; atha bhagavāṃścaturṇāṃ mahārājānāmantikāccatvāri patrāṇi pratigṛhya ekaṃ pātramadhimuktavāniti;
tatra bhagavatā trapuṣabhallikayorvaṇijorantikātpiṇḍapātaḥ pratigṛhīto hitāya prāṇināmiti; tatra bhagavān trapuṣabhallikau vaṇijāvidamavocat: etau yuvāṃ vaṇijau buddhaṃ śaraṇaṃ gacchatām; dharmaṃ śaraṇaṃ gacchatām; yo'pyasau bhaviṣyatyanāgate'dhvani saṅgho nāma tamapi śaraṇaṃ gacchatām; etāvāvāṃ bhadanta buddhaṃ śaraṇaṃ gacchāvah, dharmaṃ śaraṇaṃ gacchāvaḥ, yo'pyasau bhaviṣyatyanāgate'dhvani saṅgho nāma tamapi śaraṇaṃ gacchāvaḥ; atha bhagavāṃstrapuṣbhallikayorvaṇijostaddānamanayā abhyanumodanayā abhyanumodate
yadarthaṃ dīyate dānaṃ tadarthāya bhaviṣyati |
sukhārthaṃ dīyate dānaṃ tatsukhāya bhaviṣyati ||
sukho vipākaḥ puṇyānāmabhiprāyaḥ ca siddhyati |
kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ cādhigacchati ||
parato ye upasargā devatā mārakāyikāḥ |
na śaknuvantyantarāyaṃ kṛtapuṇyasya kartu vai ||
sacedhi sa vyāyamate āryaprajñayā tyāgavān |
duḥkhasyāntakriyāyai sparśo (a 388 ) bhavati vipaśyataḥ ||
atha trapuṣabhallikau vaṇijau bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntau (125)

Like what you read? Consider supporting this website: