Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 54 - Self-tortures and fastings

atha bodhisatvastaṃ vanaṣaṇḍamabhyavagāhyānyataradvṛkṣamūlaṃ niśritya danteṣu dantānādhāya, jihvāgraṃ tāluni pratiṣṭhāpya, cetasā cittamabhigṛhṇātyabhinipīḍayatyabhisantāpayati; tasya cetasā cittamabhigṛhṇato'bhinipīḍayato'bhisantāpayataḥ sarvaromakūpebhyaḥ svedo muktaḥ; tadyathā balavān puruṣo durbalataraṃ puruṣamudbāhukaṃ gṛhītvā abhinigṛhṇīyādabhinipīḍayedabhisantāpayet, tasya romakūpebhyaḥ svedo mucyeta; evameva bodhisatvasya tasmin samaye danteṣu dantānādhāya jihvāgraṃ tāluni pratiṣṭhāpya cetasā cittamabhinigṛhṇato'bhinipīḍayato'bhisantāpayataḥ sarvaromakūpebhyaḥ svedo muktaḥ; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnaṃ, prasrabdhaḥ kāyo bhavatyasaṃrabdhaṃ, upasthitā smṛtirbhavatyasaṃmūḍhā, samāhitaṃ cittaṃ bhavatyekāgram; evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayataścittaṃ na paryādāya tiṣṭhati; yathāpitadbhāvitatvātkāyasya; tasyaitadabhavat: yanvahaṃ bhūyasyā mātrayā vyādhmātakāni <dhyānāni> dhyāyeyamiti; bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyātumārabdhaḥ; sa vyādhmātakāni dhyānāni dhyāyan, mukhe nāsikāyāṃ cāśvāsapraśvāsān saṃniruṇaddhi; tasya mukhe nāsikāyāṃ cāśvāsapraśvāseṣu saṃniruddheṣvatyarthaṃ tasmin samaye śirasi śirovedanā vartante; tadyathā balavān puruṣo durbalatarasya puruṣasya dṛḍhena vāratrakeṇa dāmnā śirasyāmreḍakaṃ dadyāt, tasyātyarthaṃ śirasi śirovedanā varteran; evameva bodhisatvasya vyādhmātakāni dhyānāni dhyāyato'tyarthaṃ śirasi śirovedanā vartante; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnam; prasrabdhaṃ kāyo bhavatyasaṃrabdhaḥ; upasthitā smṛtirbhavatyasaṃmūḍhā; samāhitaṃ cittaṃ bhavatyekāgram; evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayataś(a 380 ) cittaṃ na paryādāya tiṣṭhati; yathāpitadbhāvitatvātkāyasya; tasyaitadabhavat: yanvahaṃ bhūyasyā mātrayā vyādhmātakāni (101) dhyānāni dhyāyeyamiti; tadbhūyasyā mātrayā vyādhmātakāni dhyānāni dhyātumārabdhaḥ; sa vyādhmātakāni dhyānāni dhyāyanmukhe nāsikāyāṃ cāśvāsapraśvāsān saṃniruṇaddhi; tasya mukhe nāsikāyāṃ cāśvāsapraśvāseṣu saṃniruddheṣu atyarthaṃ tasmin samaye

[here there isa gapof aboutone leaf due to anerrorof the scribe. the tib. transl. thatcoversthisgaphasbeen reproducedbelow in facsimile, asthe appendix.]

kukṣau kukṣivedanā vartante; tadyathā goghātako goghātakāntevāsī tīkṣṇayā gokartanyā gokukṣiṃ pāṭayet, tasyātyarthaṃ kukṣau kukṣivedanā varteran; evameva bodhisatvasya tasmin samaye vyādhmātakāni dhyānāni dhyāyato'tyarthaṃ tasmin samaye kukṣau kukṣivedanā vartante; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnam, prasrabdhaḥ kāyo bhavatyasaṃrabdhaḥ, upasthitā smṛtirbhavatyasaṃmūḍhā, samāhitaṃ cittaṃ bhavatyekāgram; evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ khāraṃ kaṭukāmamanāpāṃ vedanāṃ vedayataścittaṃ na paryādāya tiṣṭhati yathāpitadbhāvitatvātkāyasya; tasyaitadabhavat: yanvahaṃ bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyāyeyamiti; sa bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyātumārabdhaḥ; vyādhmātakāni dhyānāni dhyāyanmukhe nāsikāyāṃ cāśvāśapraśvāsān saṃniruṇaddhi; tasya mukhe nāsikāyāṃ cāśvāsapraśvāseṣu saṃniruddheṣvatyarthaṃ tasmin samaye kāye kāyaparidāhā vartante; tadyathā dvau balavattarau puruṣau durbalataraṃ puruṣamudbāhukaṃ gṛhītvā aṅgārakarṣyāmupanāmayete, tasyātyarthaṃ kāye kāyaparidāhā varteran; evameva bodhisatvasya vyādhmātakāni dhyānāni dhyāyato'tyarthaṃ tasmin samaye kāye kāyaparidāhā vartante; ārabdhaṃ cāsya vīryaṃ bhavatyasaṃlīnam; prasrabdhaḥ kāyo bhavatyasaṃrabdhaḥ; upasthitā ca smṛtirbhavatyasaṃmūḍhā; samāhitaṃ cittaṃ bhavatyekāgram; evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ (102) vedanāṃ vedayataścittaṃ na paryādāya tiṣṭhati yathāpitadbhāvitatvātkāyasya; tasyaitadabhavat: yanvahaṃ sarveṇa sarvamanāhāratāṃ pratipadyeya iti

Like what you read? Consider supporting this website: