Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 53 - The river Nairañjanā

rājā śuddhodanaḥ putraśokābhibhūto nityameva bodhisatvaṃ samanveṣaṇāya dūtān preṣayati; tena śrutaṃ yathā siddhārthaṃ kumāra udrakeṇa rāmaputreṇa sārdhaṃ vihṛtya rājagṛhānniṣkrānto upasthāyakavirahitaḥ paribhramatīti; śrutvā trīṇyupasthāyakānāṃ śatāni preṣitāni; devadṛśe nagare suprabuddhena śākyenaivameva śrutam; tenāpi dve upasthāyakaśate <preśite> iti; tatra bodhisatvaḥ pañcabhirupasthāyakaśataiḥ parivṛtastapovane paribhramati; sa saṃlakṣayati: tapovanādhyācaraṇam (a 379 ) ākīrṇavihāratā ca nālamamṛtādhigamāya; yanvahaṃ pañcopasthāyakān gṛhītvā pariśiṣṭān preṣayeyamiti; tena mātṛpakṣāddvau gṛhītau, pitṛpakṣāttrayaḥ; te tasyopasthānaṃ kurvanti; atha bodhisatvaḥ pañcabhirupasthāyakaiḥ parivṛto gayādakṣiṇena yenorubilvāsenāyanīgrāmakastena cārikāṃ prakrāntaḥ; sa itaścāmutaśca paribhramannadrākṣīdramaṇīyaṃ pṛthivīpradeśam, prāsādikaṃ vanaṣaṇḍam, nadīṃ ca nairañjanāṃ śītalasyandanāṃ sasikatāṃ sūpatīrthāṃ haritaśādvalavistīrṇakūlāṃ nānāvṛkṣopaśobhitāṃ ramaṇīyāṃ; dṛṣṭvā ca punarasyaitadabhavat: ramaṇīyo batāyaṃ pṛthivīpradeśaḥ, prāsādikaṃ ca vanaṣaṇḍam, nadī ca nairañjanā śītalasyandanā sasikatā sūpatīrthā haritaśādvalavistīrṇakūlā nānāvṛkṣopaśobhitā ramaṇīyā; aho bata prahāṇārthinā kulaputreṇemaṃ vanaṣaṇḍaṃ niśritya prahāṇaṃ praṇidhātuṃ <yuktam>; ahaṃ ca prahāṇenārthī; yanvahamimaṃ vanaṣaṇḍaṃ niśritya prahāṇaṃ praṇidadhyāmiti (100)

Like what you read? Consider supporting this website: