Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 44 - Dreams of Mahāprajāpati, Yaśodharā and Siddhārtha

atrāntare mahāprajāpatiścaturaḥ svapnān paśyati: rāhuṇā candramasaṃ grastam; pūrvasyāṃ diśyādityamuditaṃ, tatraivāstaṃgatam; mahājanakāyamātmānaṃ praṇāmaṃ kurvantam; hasantaṃ cātmānam; yaśodharā aṣṭau svapnānadrākṣīt; ātmīyaṃ mātṛkāvaṃśaṃ bhagnam; śrīparyaṅkaṃ bhagnam; valayabāhū bhagne; dantamāle viśīrṇe; keśaveṇīṃ srastām; śriyaṃ gṛhānnirgatām; candramasaṃ rāhuṇā grastam: pūrvasyāṃ diśyādityamuditaṃ tatraivāstaṃgatam; bodhisatvo'pi pañca svapnānadrākṣīt: mahāpṛthivīmātmano mahāśayanam; sumeruṃ parvatarājaṃ viśvopadhānam; vāmaṃ bāhuṃ pūrvamahāsamudre'ntargatam; dakṣinaṃ bāhuṃ paścimamahāsamudre'ntargatam; ubhau caraṇau dakṣiṇamahāsamudre'ntargatau; sthitikāṃ tṛṇajātaṃ nābherabhyudgamya yāvannabha āsādya vyavasthitām; sarvaśvetāṃśchakunakān kṛṣṇaśirasaḥ pādayornipatya yāvajjānumaṇḍalamutthitān; nānāvarṇāṃśchakunakān caturdiśām (83) āgamya purastādekavarṇān sthitān; amedhyaparvatasyopari ātmānaṃ caṅkramaṇaṃ <kurvantam>; dṛṣṭvā ca punaḥ prītamanāḥ saṃlakṣayati: yādṛśā mayā svapnā dṛṣṭāḥ, na cirādevānuttaraṃ jñānamadhigamiṣyāmi iti; tato yaśodharayā bodhisatvasya svapnā niveditāḥ: deva adya mayā aṣṭau svapnā dṛṣṭāḥ; (a 374 ) mātṛkāvaṃśo bhagnaḥ; <śriparyaṅko bhagnaḥ>; valayabāhū bhagne; dantamāle viśīrṇe; veṇī srastā; śrī gṛhānnirgatā; candro rāhuṇā grastaḥ; pūrvasyāṃ diśyāditya uditastatraiva astaṃgataḥ iti; bodhisatvo yaśodharāṃ prativinodayan svapnānāviṣkaroti: yatkathayasi mātṛkāvaṃśo me bhagna iti; nanvayaṃ tiṣṭhati; yatkathayasi śrīparyaṅko bhagna iti; so'pi na bhagnaḥ; eṣa tiṣṭhati; yatkathayasi valayabāhū bhagne iti; svayameva pratyavekṣasva kiṃ bhagne na veti; yatkathayasi dantamāle viśīrṇe iti, etatte pratyātmavedyam; pratyavekṣasva kiṃ viśīrṇe na veti; yatkathayasi veṇī srasteti; etatte pratyātmavedyam; pratyavekṣasva kiṃ srastā na veti; yatkathayasi śrīrme gṛhānnirgateti; striyo bhartā śrīḥ, tadahaṃ tiṣṭhāmyeva; yatkathayasi rāhuṇā candro grasta iti; nanveṣa candramāḥ sākṣāttiṣṭhati; yatkathayasi pūrvasyāṃ diśyāditya uditastatraivāstaṃgata iti; tadayamardharātro vartate; na tāvadudeti; kuto'staṃgamiṣyati; evaṃ saṃjñaptā yaśodharā tūṣṇīmavasthitā; bodhisatvaḥ saṃlakṣayati: yādṛśāni yaśodharayā svapnāni dṛṣṭāni niyataṃ mayādyaiva gantavyam; tadasyā leśāṃśadeśena kathayām> iti; tena tasya leśāṃśadeśena kathitam; yaśodharā kathayati: deva yatra tvaṃ gamiṣyasi tatra māṃ neṣyasi iti; bodhisatvo nirvāṇaṃ sandhāya kathayatyevaṃ bhavatu; yatra yatra gamiṣyāmi tatra tatra tvāṃ neṣyāmi iti (84)

Like what you read? Consider supporting this website: