Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 40 - The shadow of the rose-apple tree

tato bodhisatvastenaiva saṃvegena pituḥ śākyasya śuddhodanasya karmāntānavalokya yena jambūchāyā tenopasaṅkrāntaḥ; upasaṅkramya jambūchāyāyāṃ niṣadya viviktaṃ <kāmairviviktaṃ> pāpakairakuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhamanāśravasadṛśaṃ prathamaṃ dhyānaṃ samāpannaḥ; janakāyo'pi pariśiṣṭavṛkṣamūleṣvavasthito bokhisatvaṃ na (77) parityajya gacchati; rājā śuddhodanaḥ saṃlakṣayati: bodhisatvaścirayati; tathā hi bhaktakāiasamayo'tikrāntaḥ, gacchāmi, paśyāmi iti; sa rathamabhiruhya kārṣakagrāmakaṃ gataḥ; itaścāmutaśca bodhisatvaṃ samanveṣamāṇo jambūsamīpamanuprāptaḥ; tena khalu samayena pariṇate madhyāhne anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā, prācīnapravaṇā, prācīnaprāgbhārā; bodhisatvānubhāvāttu jambūchāyā bodhisatvasya kāyaṃ na vijahāti; adrākṣīdrājā śuddhodanaḥ pariṇate madhyāhne anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā, prācīnapravaṇā, prācīnaprāgbhārā; bodhisatvasya <anubhāvāt> tu jambūchāyā bodhisatvasya kayaṃ na vijahāti; dṛṣṭvā ca punarasyaitadabhavat: mahardhikaḥ kumāro mahānubhāvo yatredānīṃ pariṇate madhyāhne anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā, (a 373 ) jambūchāyā tu bodhisatvasya kāyaṃ na vijahāti; tataḥ prasannādhikāraṃ kṛtvā bodhisatvasya pādayornipatya, gāthāṃ bhāṣate
idaṃ dvitīyaṃ tava bhūrivṛddhe
pādau namasyāmi samantacakṣo |
yathā ca jāte pṛthivī prakaṃpitā
chāyā ca jamborna jahāti kāyam ||
tataḥ prasannādhikāraṃ kṛtvā bodhisatvaṃ paryaṅkādutthāpya rathamabhiropya śmaśānamadhyena kapilavastu saṃprasthitaḥ; bodhisatvena śmaśānamadhyena gacchatā vinīlakāni, vipaṭumakāni, vyādhmātakāni śarīrāṇi dṛṣṭāni; tatra sutarāṃ saṃvigno rathābhirūḍha eva paryaṅkaṃ baddhvāvasthitaḥ; tato'pi rājñā paryaṅkādutthāpitaḥ; sa saṃprasthitaḥ; kapilavastunagarapraveśe naimittikairvyākṛtaḥ yadi kumāraḥ saptame divase na pravrajati rājā bhavati cakravartī iti; viditvā rājānamidamavocan (78)
prādurbhaviṣyanti divākarodaye
ratnāni sapta nṛpate na saṃśayah |
tasmāddhi rakṣāṃ kuru saptarātriṃ
sutasya śobhāṃ yadi draṣṭumicchasi ||
saptaratneśvaro rājā bhaviṣyati sutastava |
praśāsiṣyatyadaṇḍena sāgarāntāṃ vasundharām ||
athavā tyajya vasudhāṃ vanaṃ yāsyati nirbhayaḥ |
sarvajñatāmanuprāpya jagaduttārayiṣyati ||

Like what you read? Consider supporting this website: