Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 25 - Beauty and other qualities of the bodhisatva

dharmatā khalu saptāhajātasya śākyamunerbodhisatvasya mātā janayitrī kālagatā; samanantarakālagatā praṇīte trayastriṃśaddevanikāye upapannā; dharmatā khalu śākyamunirbodhisatva abhirūpo darśanīyaḥ prāsādikaḥ; atikrānto mānuṣavarṇamasaṃprāptaśca divyaṃ varṇaṃ; apīdānīṃ narāśca nāryaśca nirīkṣamāṇāstṛptiṃ na gacchanti; mudaṃ labhante; tadyathā jāṃbūnadamayī suvarṇaniṣkā karmāraparimṛṣṭā ahate pāṇḍukambala upanikṣiptā atyarthaṃ bhāsate tapati virocate; evameva śākyamunirbodhisatva abhirūpo darśanīyaḥ prāsādikaḥ atikrānto mānuṣaṃ varṇamasaṃprāptaśca divyaṃ varṇaṃ; dharmatā khalu śākyamunirbodhisatvo mahājanakāyasya priyaścābhūnmanāpaśca; apīdānīṃ mahājanakāyam (52) aṃsenāṃsaṃ samparivartayati, tadyathā śāradakaṃ padmaṃ mahājanakāyasya priyaṃ ca manāpaṃ ca; apīdānīṃ mahājanakāyastatpāṇinā pāṇiṃ saṃvārayati; evaṃ pūrvavat

antaroddānam:
animiṣavipākadharmaśca valgusvaraśca paṇḍita udyānam ||

dharmatā khalu sāṃpratajāto bodhisatva animiṣaṇ; rūpāṇi paśyannāsau nimiṣati; tadyathā devāstrayastriṃśāḥ; dharmatā khalu sāṃpratajāto bodhisatva pūrvakarmavipākajena divyena cakṣuṣā samanvāgato yenāsu paśyati divā ca rātrau ca samantayojanaṃ; dharmatā khalu sāṃpratajāto bodhisatva valgusvaraścābhūnmadhurasvaraśca manojñasvaraśca; tadyathā haimavataḥ śakunako valgusvaraśca madhurasvaraśca manojñasvaraśca; evameva sāṃpratajāto bodhisatvo valgusvaraścābhūnmadhurasvaraśca manojñasvaraśca; dharmatā khalu sāṃpratatajāto bodhisatvaḥ paṇḍito'bhūdvyakto medhāvī tantropamikayā mīmāṃsikyā prajñayā samanvāgataḥ; apīdānīṃ rājñaśca śuddhodanasyārthādhikaraṇena niṣadya gaṃbhīramarthapadavyañjanaṃ prajñayā pratividhyati

Like what you read? Consider supporting this website: