Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 24 - Lakṣaṇas of a mahāpuruṣa

katamāni tāni bhavanto dvātriṃśatmahāpuruṣalakṣaṇāni? yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato nānyā; pūrvavadyāvadvighuṣṭaśabdo loke (50) (1) supratiṣṭhitapādo deva kumāraḥ; apīdānīṃ supratiṣṭhitatvātpādayoḥ samamākramate mahīm; idaṃ kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (2) adhastāccāsya pādatalayoḥ cakre jāte sahasrāre, sanābhike sanemike, sarvākāraparipūrṇe; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (3) dīrghāṅgulirdeva kumāraḥ (4) āyatapādpārṣṇir(5) mṛdutaruṇapāṇipādaḥ; mṛdukamasya pāṇipādaṃ tadyathā tūlapicurvā karpāsapicurvā; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (6) jālinīpāṇipādo deva kumāraḥ; jālinyasya hastayośca pādayośca, tadyathā abhijātasya haṃsarājasya; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (7) ucchāṅkhacāro deva kumāraḥ; (8) eṇījaṅghaḥ; (9) anavanatakāyaḥ anavanamanena kāyena ubhau jānumaṇḍalāvāmārṣṭi parāmārṣṭi; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣaṇam; (10) kośogatavastiguhyo deva kumāraḥ; kośogatavastiguhyaṃ tadyathā abhijātasya hastyājāneyasya aśvājāneyasya ; ideṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (11) nyagrodhaparimaṇḍalo deva kumāraḥ; yāvān kāyena tāvān vyāmena, yāvān vyāmena tāvān kāyena; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (12) ūrdhvāṅgaromo deva kumāraḥ; (13) ekaikaromaḥ; ekaikamasya roma kāye jātaṃ nīlam, kuṇḍalajātakāṃ pradakṣiṇāvartam; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (14) suvarṇavarṇasaṅkāśo deva kumāraḥ; vyāmaprabhaḥ kāñcanasannibhastvak; (15) sūkṣmacchaviḥ; apīdānīṃ sūkṣmatvāccchave rajomalamasya kāye na santiṣṭhate; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣlakṣaṇam; (16) saptotsadakāyo deva kumāraḥ; saptotsadāḥ kāye jātāḥ; dvau hastayordvau pādayordvāu aṃsayorekaṃ grīvāyām; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (51) (17) citāntarāṃso deva kumāraḥ, (18) siṃhapūrvārdhakṛyo (19) bṛhadṛjugātrāḥ, (20) susaṃvṛtaskandhaḥ, (21) catvāriṃśaddantaḥ, (22) samadantaḥ (23) aviraladantaḥ, (24) śukladaṃṣṭraḥ, (25) simhahanū (26) rasarasāgraprāptaḥ; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (27) prabhūtatanujihvo deva kumāraḥ; apīdānīṃ pradhūtatvāttanutvācca jihvāyā mukhājjihvāṃ nirṇamayya sarvaṃ mukhamaṇḍalaṃ chādayati yāvatkeśaparyantamupādāya; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (28) brahmasvaro deva kumāraḥ, kalaviṅkamanojñabhāṇī dundubhisvaranirghoṣaḥ; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (29) abhinīlanetro deva kumāraḥ, (30) gopakṣmā; (31) uṣṇīṣaśirāḥ; (32) ūrṇā cāsya bhruvormādhye jātā śvetā śaṅkhanibhā pradakṣiṇāvartā; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; imāni tāni (a 365 ) deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇāni, yaiḥ samanvāgatasya dve gatī bhavato nānyā; pūrvavadyāvadvighuṣṭaśabdo loke; yadi ca kumāro na pravrajiṣyati rājā bhaviṣyati cakravartī

Like what you read? Consider supporting this website: