Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 46 - ṣaṭcatvāriṃśaḥ paṭalavisaraḥ

Atha ṣaṭcatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu tvaṃ mañjuśrīḥ pañcamamudrāpaṭalavisaraṃ tvadīyaṃ sarvatathāgatadharmakośānupraviṣṭaṃ paramaguhyatamaṃ dharmadhātvasaṃkhyeyācintyamudrāmudritaṃ sarvamantracaryānupraviṣṭaṃ paramarahasyatamaṃ sarvalokottarotkṛṣṭatamaṃ sarvalaukikānucaritāṃ modyatamaṃ katamaṃ ca tad bhāṣiṣye'ham / pūrvaṃ tathāgataiḥ bhāṣitavantaḥ //

atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ punarapi utthāyāsanād bhagavataḥ caraṇayornipatya bhagavantametadavocat / tat sādhu bhagavāṃ deśayatu sarvamantracaryānupraviṣṭāṃ sarvasattvānāmarthāya asmākaṃ cānukampāmupādāya mahāpraṇidhānamahānirhāramahābodhimaṇḍopasaṅkramaṇacaryāparipūraṇatāya pañcamaṃ mahāmudrāpaṭalavisaraṃ saṃkṣepataḥ pañca caiva mahāmudrāḥ / aparyantā ca sthitamudrāṃ āhvānanavisarjanasarvakarmārthasarvamanorathamāśāpāripūraṇatāyai sarvamantratantramahāmudrānupraveśanatāyai sarvasattvasantoṣaṇamahāsamayasarvamudrānupraveśanatāyai yasyedānīṃ kālaṃ manyaśceti //

evamuktastu bhagavato śākyasiṃha narottama /
mañjupratibho dhīmāṃ tūṣṇīṃ tasthau tadāntare // verse 46.1 //
iyaṃ vasumatī kṛtsnā ṣaḍvikāraṃ prakampire /
sarvabhūtagaṇā trastā kṣubhitaṃ cāpi ṛṣālayāḥ // verse 46.2 //
tṛdhātugatayaḥ sattvāstatkṣaṇādeva māgatāḥ /
dṛṣṭvā āgatāṃ sattvā vavre vāṇī ṛṣisattamaḥ // verse 46.3 //
śākyakulajo dakṣaḥ mudrāṃ deśe tu tatkṣaṇāt /
yaṃ baddhvā puruṣā prājñā niyataṃ bodhiparāyaṇāḥ // verse 46.4 //
sarvamantrāśca siddheyu saugatā ye ca laukikā /
pañca caiva mahāmudrā baddhā munivaraiḥ purā // verse 46.5 //
adhunā śākyamuddekṣyaḥ baddhvaitā tṛbhavālaye /
svayameva bhagavāṃ śāstu hastottānatāṃ kṛthā // verse 46.6 //
veṇikākāramāveṣṭya madhyamāṅguli nāmayet /
kanyasau saṃsparśayed dhīmāṃ ubhā aṅguṣṭha ucchraye // verse 46.7 //
aṅkuñcyamañjalyākāraṃ darśayenmañjuravehitām /
eṣā mudrā mahāmudrā sarvabuddhānuvarṇinī /
sarvathā sādhitā devī pūrṇeti ca gīyate // verse 46.8 //
tadeva hastau bhrāmayitvā tu nābhideśe tu saṃnyaset /
āśāsampādinī kṣipraṃ mahāpuṇyā hitā hi /
manoratheti samākhyātā durdāntadamanī sadā // verse 46.9 //
(Vaidya 401)
tadeva hastau saṃnyasya muṣṭiyogena veṣṭayet /
uraḥ sthāne sadā nyasyā tṛtīyā bhavati sunirmalā // verse 46.10 //
caturthī tu bhavet tu śiraḥsthāne sumudrayā /
pañcamī tu bhave jyeṣṭhā muktā sarvagatāṃ nu guṇān // verse 46.11 //
lokadhātrī tu jñeyā prasiddhā sarvakarmasu /
eṣa eva sadāyogaḥ prayoktavyaḥ sarvakarmasu // verse 46.12 //
ākṛṣṭāvaṅgulitarjanyau ākṛṣya vaśyatā hitā /
vikṣiptairvisarjanaṃ kuryāt manasā mokṣa eva tu /
sarve darśayet kṣipraṃ sarvakarmārthasādhayoditi // verse 46.13 //

āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt catuḥcatvāriṃśatimaḥ mahāmudrāpaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 402)
Like what you read? Consider supporting this website: