Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.408

kāsāṃcil lālā gharati // kumārasya taṃ dṛṣṭvā vikṛtam antaḥpuraṃ śmaśānasaṃjñā utpannā abhiniṣkramitukāmo ca bhagavanto santike agārād anagāriyaṃ pravrajiṣyāmīti //
___śakro devānām indro anantakehi devaśatasahasrehi parivṛto gandhamālyam ādāya āgato / devaputrehi sopānā allīpitā yaśode ca paścime sopānake pādatalā nikṣipitvā devehi divijaṃ kusumavarṣaṃ osṛṣṭaṃ śreṣṭhikule divyānāṃ kusumānāṃ jānumātraṃ oghaṃ saṃvṛttaṃ // kumāro devaśatasahasreṇa saṃvṛto vārāṇasīto nagarāto nirgamya yena bhagavāṃs tenopasaṃkrame // bhagavatā prabhā pramuktā // adrākṣīd yaśodo kulaputro bhagavantaṃ varaṇāye nadīye pāre asecanakaṃ apratikūlaṃ darśanāye dṛṣṭvā bhagavantaṃ maṇipādukeṣu uttaritvā bhagavantaṃ gāthāye dhyabhāṣe //
upadruto smi śramaṇa upadruto smi māriṣa //
bhagavān āha // ehi kumāra bhāyāhi idan tam anupadrutaṃ imasmiṃ dharme svākhyāte vītarāgo bhaviṣyasi //
___atha khalu yaśodo śreṣṭhiputro yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇaḥ // tasya yaśodasya śreṣṭhiputrasya bhagavāṃ prasādanīyāṃ kathāṃ kathe / tadyathā dānakathāṃ śīlakathāṃ svargakathāṃ puṇyavipākakathāṃ // abhiprasādesi yaśodo śreṣṭhiputro bhagavato santike cittam abhiprasannaḥ // tasya punar yaśodasya śreṣṭhiputrasya bhagavāṃ catvāry āryasatyāni prakāśayati / duḥkhaṃ āryasatyam ācikṣati deśayati prajñāpayati vivarati vibhajati uttānīkaroti prakāśayati / duḥkhasamudayam āryasatyaṃ / duḥkhanirodhaṃ duḥkhanirodhagāminīpratipadāryasatyaṃ ācikṣati

Like what you read? Consider supporting this website: