Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.362

kumāraśato sti / tatra gacchāmi kaṃpillaṃ nagaraṃ taṃ kumāraśataṃ iṣvastrajñānaṃ śikṣāpayiṣyāmi tato me vṛttir bhaviṣyati // so dāni kaṃpillam āgato purohitasyāllīno purohitenāpi rājño brahmadattasya allāpito // brahmadatto tam āha // idaṃ mama kumāraśataṃ iṣvastrajñāne śikṣāpehi / ahaṃ te vipulaṃ vittaṃ dāsyāmi // so dāni iṣvastrācāryo iṣvastrajñānaṃ śikṣāpeti purohitaputro pi yajñadatto tatraiva iṣvastrajñānaṃ śikṣati tehi kumārehi sārdhaṃ // te dāni sarvāvantaṃ iṣvastrajñānaṃ śikṣitā sarveṣāṃ ca iṣvastrajñānena yajñadatto viśiṣyate // te dāni śikṣitā sarājikāye pariṣāye purato mahato janakāyasya darśanaṃ denti / kumāraśataṃ yajñadattasya iṣuṃ kṣipaṃti yajñadatto pi maṇḍalāgreṇa tāni iṣūṇi kumāraśatena kṣipiyaṃtāni asaṃprāptāni śarīre sarvāṇi cchindati // sarvā sarājikā pariṣā yajñadattasya vismitā / tasya dāni śarabhaṃga iti nāma nirvṛttaṃ abhūṣi //
___vārāṇasyā uttareṇa anuhimavante sāhaṃjanī āśramapadaṃ mūlopetaṃ patropetaṃ puṣpopetaṃ phalopetaṃ kodravaśyāmākabhaṃgaprāsādikaśākaśālūkasaṃpannaṃ anekehi vṛkṣasahasrehi puṣpaphalopetehi śobhitaṃ pānīyasaṃpannaṃ // tahiṃ kāśyapo nāma ṛṣiḥ prativasati paṃcaśataparivāro sarve paṃcābhijñā caturdhyānalābhino maharddhikā mahānubhāvā // śarabhaṃgo purohitaputro tahiṃ sāhaṃjanīm āśramapadaṃ gatvā kāśyapasya ṛṣisya sakāśe ṛṣipravrajyāṃ pravrajito // tenāpi pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena yujyantena ghaṭantena vyāyamantena catvāri dhyānāni utpāditāni paṃca cābhijñā sākṣīkṛtā caturdhyānalābhī paṃcābhijño mahānubhāvo śarabhaṃgo ṛṣi saṃvṛtto sadevake loke abhijñātaparijñātakaumārabrahmacārī ugratapasyāśrito

Like what you read? Consider supporting this website: