Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.336

vedanā anātmā tasmād vedanā ābādhāya duḥkhasamudayāya saṃvartati na cātra ṛdhyati kāmakārikatā evaṃ me vedanā bhavatu evaṃ bhavatu // iyaṃ saṃjñā cet* bhikṣavo ātmā abhaviṣyan na bhavati saṃjñā ābādhāya duḥkhāya ṛdhyati ca kāmakārikatā evaṃ me saṃjñā bhavatu evaṃ bhavatu / yasmād bhikṣavaḥ saṃjñā anātmā tasmāt saṃjñā ābādhāya duḥkhāya saṃvartati na cātra ṛdhyati saṃjñāyā kāmakārikatā evam eva saṃjñā bhavatu // saṃskārā bhikṣavaḥ ābādhāya saṃskārā ced bhikṣavaḥ ātmā abhaviṣyan na caite saṃskārā ābādhāya duḥkhāya saṃvartanti ṛdhyā ca saṃskārāṇāṃ kāmakārikatā evaṃ me saṃskāro bhavatu evaṃ me bhavatu / yasmād bhikṣavaḥ saṃskārā anātmā tasmāt saṃskārā ābādhāya duḥkhāya saṃvartanti na cātra ṛdhyati kāmakārikatā evaṃ me saṃskārā bhavantu evaṃ bhavantu // vijñānaṃ ced bhikṣavo ātmā abhaviṣyat* nedaṃ vijñānam ābādhāya duḥkhāya saṃvartati ṛdhyec ca vijñānasya kāmakārikatā evaṃ me vijñānaṃ bhavatu evaṃ bhavatu / yasmād bhikṣavo vijñānam anātmā tasmād vijnānaṃ ābādhāya duḥkhāya saṃvartati na cātra ṛdhyati kāmakārikatā evaṃ me vijñānaṃ bhavatu evaṃ bhavatu // tasmād iha bhikṣavo evaṃ śikṣitavyaṃ // yat kiṃcid rūpaṃ adhyātmā bahirdhā audārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ yaṃ dūre antike atītānāgatapratyutpannaṃ sarvaṃ rūpaṃ naitaṃ mama naiṣo ham asmi na etad ātmeti evam etaṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ / kācid vedanā kācit saṃjñā ye kecit saṃskārā yaṃ kiṃcid vijñānaṃ adhyātmaṃ bahirdhā audārikaṃ sūkṣmaṃ

Like what you read? Consider supporting this website: