Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.334

aṣṭādaśānāṃ ca devakoṭīnāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ / iyaṃ ca mahāpṛthivī atiriva ṣaḍvikāraṃ kaṃpe chinnam iva patraṃ vedhe saṃpravedhe purastimaś ca anto unnamati paścimo ca anto oname paścimo ca anto unname purastimo ca anto oname dakṣiṇo ca anto unname uttaro cānto oname uttaro cānto unname dakṣiṇo cānto oname madhyo ca oname anto unname anto oname madhyo unname / aprameyaṃ ca loke obhāsam abhūṣi atikramyaiva devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ pi lokāntarikā andhakārārpitā tamisrā tamisrārpitā aghā asaṃviditā asaṃviditapūrvā yatreme candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vālokaṃ sphuranti nāpi ca te obhāsena sphuṭā abhūṣi / anye pi ye tatra satvā upapannā te pi tenobhāsena anyamanyaṃ saṃjānensuḥ / anye pi kila bho satvā upapannā / anye pi kila bho satvā upapaṃnā / ekāntasukhasamarpitā ca punas tatkṣaṇaṃ tanmuhūrtaṃ sarvasatvā abhūnsuḥ ye pi avīcimahāniraye upapannā / bhūmyā ca devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ / etaṃ māriṣa bhagavatā vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ anuttaraṃ dharmacakraṃ pravartitaṃ apravartyaṃ kenacic chramaṇena brāhmaṇena devena māreṇa kenacid punar loke saha dharmeṇa / bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca hāyiṣyanti āsurā kāyā divyā kāyā abhivardhiṣyanti //

Like what you read? Consider supporting this website: