Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.333

prajñā udapāsi āloko prādurabhūṣi // iyaṃ ca duḥkhanirodhagāminī pratipadā iti me bhikṣavo pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānaṃ udapāsi yāvad āloko prādurabhūṣi // taṃ khalu punar imaṃ duḥkham āryasatyaṃ parijñeyaṃ ti me bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi yāvad āloko prādurabhūṣi // tena khalu punar ayaṃ duḥkhasamudayo āryasatyo prahātavyo ti me bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi yāvad ālokaṃ prādurabhūṣi // atha khalu punar ayaṃ duḥkhanirodho āryasatyo sākṣīkṛto bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārā jñānam udapāsi yāvad āloko prādurabhūṣi // khalu punar iyaṃ duḥkhanirodhagāminī pratipadāryasatyā bhāvitā me bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārā jñānam udapāsi yāvad ālokaṃ prādurabhūṣi // yāvac cāhaṃ bhikṣavaḥ imāni catvāry āryasatyāni evaṃ triparivartaṃ dvādaśākāraṃ yathābhūtaṃ samyakprajñayā nābhyajñāsiṣaṃ na tāvad ahaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pratijānehaṃ nāpi tāva me jñānaṃ udapāsi akopyā na me cetomuktiḥ sākṣīkṛtā / yato ahaṃ bhikṣavaḥ imāni catvāry āryasatyāni evaṃ triparivartaṃ dvādaśākāraṃ tathābhūtaṃ samyakprajñayā abhyajñāsiṣaṃ athāhaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho ti prajānāmi jñānaṃ ca me udapāsi akopyā ca me cetovimuktiḥ prajñāvimuktiḥ sākṣīkṛtā //
___idam avocad bhagavāṃ vārāṇasyāṃ viharanto ṛṣivadano gṛgadāve imasmiṃ ca punaḥ vyākaraṇe āyuṣmato ājñātakauṇḍinyasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ

Like what you read? Consider supporting this website: