Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.313

dvitīye śilāpaṭṭe taṃ pāśukūlaṃ śoṣitaṃ // tṛtīyaṃ śilāpaṭṭaṃ bhagavatā trapusabhallikānāṃ śilukṣanāmanigama āvāsitānāṃ tatra ṛddhīye purato utkṣiptaṃ // tehi taṃ śilāpaṭṭaṃ tatraiva cetiye pratiṣṭhāpitaṃ / adyāpi gandhārarājye adhiṣṭhānaṃ śilānāmena jñāyati // caturthe śilāpaṭṭe bhagavatā niṣīditvā taṃ śāṇapāṃśukūlaṃ sīvitaṃ / yad api tatra śilāpaṭṭaṃ bhagavato anusīvananāmāpadye // sarve catvāro śilāpaṭṭā bhagavatā paribhuktā tāni ca jambudvīpe sadevamānuṣasya lokasya cetiyabhūtā //
___bhagavāṃ dāni taṃ śāṇapāṃśukūlaṃ dhovitvā sīvitvā ca pāṇikhātanadīsnāyako okasto / snāyitvā bhagavāṃ pāṇikhātāto nadīto uttariṣyatīti akilantakāyā buddhā bhagavanto akilantacittā tahiṃ tīre kakubho nāma vṛkṣo ośākhapraśākho prāsādiko darśanīyo yaṃnāmo ca vṛkṣo taṃnāmā ca vṛkṣasya devatā kakubho nāma devaputro prativasati / so devaputro bhagavatā tato nadīto uttarantena ābhāṣṭo // āhara kakubha hastaṃ // varavimalakuṇḍaladhareṇa kakubhena devaputreṇa bhagavato bāhā praṇāmitā / bhagavāṃ kakubhasya devaputrasya bāhāṃ gṛhya pāṇikhātāto nadīto uttīrṇo samaṃ ca bhagavatā tato kakubhasya devaputrasya bāhāto hastaṃ svakaṃ apanītaṃ tatra ca vṛkṣaśākhāyāṃ bhagavato paṃcāṃgulasya karatalasya padmaṃ dṛśyati // (yaṃ dāni ahaṃ bodhiṃ āhatahasto ca suṃdaro kakubho nadīkā ca pāṇikhātā śilā ca devehi nikṣiptā // )
___tato bhagavāṃ ajapālanyagrodhaṃ gato // bhagavān ajapālasya nyagrodhamūle viharanto

Like what you read? Consider supporting this website: