Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.311

vāṇijakānāṃ madhutarpaṇaṃ pītaṃ pītena bhagavato te ca abhiṣyanditā // tato śakreṇa devānām indreṇa bhagavato harītakī upanāmitā / dhātūnāṃ mukhaṃ bhaviṣyati // bhagavatā dāni harītakī paribhūktā taṃ ca harītakīvṛntakaṃ bhagavatā tatraivoddeśe ropitaṃ ca taṃ divasam eva jātāvaśākhapraśākhā mahāntaṃ harītakīvṛkṣaṃ puṣpaphalopetaṃ saṃvṛttaṃ / imaṃ bhagavato prathamaṃ ṛddhīvṛkṣaṃ / ca tato vṛkṣāto harītakīyo tāni adya cetakīyā harītakīprabālā ti budhyanti //
___tato bhagavatā uruvilvāyāṃ ṣaḍvarṣāṇi duṣkaraṃ tapaṃ cīrṇaṃ // tadā uruvilvāyāṃ senāpatigrāmāto nagarāvalaṃbikāye śāṇapāṃsukūlaṃ bhagavato duṣkaracārikāṃ carantasya prasannacittāya upanāmitaṃ / yadā bhagavaṃ paripūrṇasaṃkalpo bhavesi tadā imaṃ śāṇapāṃsukūlam anugrahārthāya paribhuṃjesi // bhagavato tūṣṇīṃbhāvenādhivāsanāṃ viditvā tuṣṭā āttamavā pāṃsukūlaṃ vṛkṣaśākhāye olaṃbitvā bhagavataḥ pādau śirasā vanditvā triṣkuttaṃ pradakṣiṇīkṛtvā prakrami // dāni nacirasyaiva kālagatā bhagavato santikā prasannacittā taṃ pāṃsukūladānaṃ samanusmarantī samanantarakālagatā trayastriṃśe devanikāye upapannā anyatarasya maharddhikasya mahānubhāvasya devaputrasya vimāna apsarasāṃ śatasahasrapravarā // dāni apsarā samanvāharati / kiṃ mayā manuṣyabhūtāye kuśalamūlaṃ kṛtaṃ kevarūpā ca dakṣiṇā pratiṣṭhāpitā yenāhaṃ trayastriṃśe devanikāye upapannā // dāni samanvāharatī paśyati uruvilvāyāṃ senāpatigrāmake gavā nāma nagarāvalaṃbikā āsi duḥkhitā / taṃ mayā maraṇakāle bodhisatvasya duṣkaraṃ carantasya prasannacittāye śāṇapāṃsukūlaṃ dinnaṃ tenāhaṃ kuśalamūlena

Like what you read? Consider supporting this website: