Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.258

bhagavantam animiṣaṃ nidhyāyati // rāhulo dāni mātaraṃ pṛcchati // ambe kahiṃ pitā gato // yaśodharā āha // putra dakṣiṇāpathaṃ gataḥ // rāhula āha // ambe kenārthena dakṣiṇāpathaṃ gataḥ // yaśodharā āha // vāṇijyena gato // rāhula āha // kisya dāni so mama tāto na kiṃcit śobhanaṃ preṣayati // yaśodharā āha // putra kṣatriyehi mārgo viruddhaḥ // tad yadi āgacchyati tadā svayaṃ āgamiṣyati // rāhulo āha // ambe kiṃ eṣa śramaṇako mahyaṃ jñātiko bhavati / na kahiṃcit* mama edṛśo mano nipatati yathāyaṃ śramaṇo / manyām ahaṃ idānīṃ me sarvahṛdayaṃ harati / taṃ nāhetukaṃ yan mama imasya śramaṇasya saha darśanena īdṛśaṃ premaṃ atiriva (utpāditaṃ) yathā nānyeṣāṃ śākyānāṃ / tan manyām ahaṃ pitā va so mama // dāni yaśodharā āha // putra na eṣo tava pitā // rāhulo dāni mātṛkaruṇakaṇṭhikāya yācati // ambe anyavaśyaṃ me ācikṣāhi ko mama eṣa śramaṇako bhavati // tasyā yaśodharāye premnasnehena hṛdayaṃ paripīḍitaṃ / paśyati kiṃ se kariṣyāmi / yadi tāva ācikṣiṣyaṃ vadho daṇḍo / atha dāni nācikṣiṣyaṃ svako me putro parivaṃcito bhaviṣyati / jāne kiṃ bhavatu ācikṣiṣyaṃ ahaṃ // kāmaṃ khalu me śākyā tīkṣṇena śāstreṇa aṃgam aṃgāni cchindensuḥ saṃpradālensuḥ na tv eva rāhulaśirisya svakasya putrasya nācikṣiṣyaṃ // kāmaṃ khalu me śākyā kāyaṃ tīkṣṇena śāstreṇa vaddhapaṭṭikāyaṃ pāṭayensuḥ na tv evāhaṃ rāhulaśirisya svakasya putrasya nācikṣiṣyaṃ // kāmaṃ khalu me śākyā kāyaṃ tīkṣṇena śastreṇa kahāpaṇamāṃsikaṃ pi cchindensuḥ na tv evāhaṃ

Like what you read? Consider supporting this website: