Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.257

yena bhagavāṃs tenāṃjaliṃ praṇāmayitvā bhagavantam etad avocat* // adhivāsayatu bhagavāṃ śuvetanāye bhaktena svake niveśane // adhivāsayati bhagavāṃ tūṣṇībhāvena // atha khalu mahāprajāpatī gautamī bhagavataḥ tuṣṇīṃbhāvenādhivāsanāṃ viditvā prabhūtaṃ khādanīyabhojanīyaṃ pratijāgaritvā tasyaiva rātryā atyayena svakaṃ niveśanaṃ suktasaṃmṛṣṭaṃ kārāpitaṃ osaktapaṭṭadāmakalāpaṃ muktapuṣpāvakīrṇaṃ dhūpitadhūpanaṃ / bhagavato mahārhaṃ āsanaṃ prajñapitaṃ yathopakaṃ ca bhikṣusaṃghasya // atha khalu bhagavāṃ kālyam eva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghapuraskṛto yena prajāpatīye gautamīye niveśanaṃ praviṣṭo / niṣīdi bhagavān prajñapta evāsane yathāsanaṃ ca bhikṣusaṃghaḥ // atha khalu mahāprajāpatī gautamī svahastameva prabhūtena khādanīyabhojanīyena buddhapramukhaṃ bhikṣusaṃghaṃ saṃtarpayi saṃpravārayi // bhagavāṃ dāni yaṃ kālaṃ bhuktadhautapāṇir apanītapātro bhikṣusaṃgho ca tato bhagavāṃ mahāprajāpatīgautamīye antaḥpurikānāṃ ca anupūrvīyadharmadeśaṇāṃ praṇāmeti / yat tad buddhānāṃ bhagavatāṃ anupūrvīyadharmadeśanā / tadyathā dānakathāṃ śīlakathāṃ svargakathāṃ puṇyakathāṃ puṇyavipākakathāṃ // prasīdi mahāprajāpatī gautamī prasannacittāya punaḥ bhagavāṃ catvāry āryasatyāni prakāśayati / duḥkhaṃ duḥkhasamudayaṃ duḥkhanirodhaṃ mārgaṃ // mahāprajāpatīye dāni gautamīye tatrāsane niṣaṇṇāya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ //
___rāhulo dāni bhagavato chāyāye spṛṣṭaḥ / tasya dāni sarvaromāṇi hṛṣṭāni sarvagātrāṇi praklinnāni sarvaśarīraṃ ca prīṇitaṃ / bhagavataḥ chāyāye niṣīditvā

Like what you read? Consider supporting this website: