Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.228

darśanīyāni saptānāṃ suvarṇasya rūpyamayasya muktāye vaiḍūryasya sphaṭikasya musāgalvasya lohitikāye // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ iṣṭakā abhūṣi suvarṇasya rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ sopānā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ dharaṇīyo abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ tulā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ dvārāṇāṃ dvinnāṃ varṇānāṃ pratimodakā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ dvārāṇāṃ dvinnāṃ varṇānāṃ pratikūlaṃ abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ caturṇāṃ varṇānāṃ phalikaphalakāni abhūnsuḥ suvarṇasya ca rūpyasya ca muktāye ca vaiḍūryasya ca // teṣāṃ dvārāṇāṃ dvinnāṃ varṇānāṃ phalakastārā abhūnsuḥ suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ elūkā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ dvārāṇāṃ purato iṣīkāni māpitāni abhūnsuḥ tripauruṣanaikhanyāni tripauruṣoccāni dvādaśapuruṣa-udvedhena citrāṇi darśanīyani saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāye vaiḍūryasya sphaṭikasya musāgalvasya lohitikāye ca // tāni khalu punar ānanda dvārāṇi dvihi dvihi hemajālehi praticchannā abhūnsuḥ sauvarṇamayena ca rūpyamayena ca hemajālena / sauvarṇasya hemajālasya rūpyamayī-o

Like what you read? Consider supporting this website: