Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.207

saced dhi bho reṇu rājño diśāṃpater atyayana rājakartāro bhavantaṃ reṇuṃ rājyenābhiṣiṃciṣyanti śakṣyati bhavāṃ reṇu asmākam api rājyena saṃbhajituṃ // evam ukte bhagavāṃ reṇukumāro ṣaṭ kṣatriyān etad avocat* // sacet* māṃ bhavanto rājño diśāṃpater atyayena rājakartāro rājyenābhiṣiṃciṣyanti saṃvibhajiṣyāmy ahaṃ bhavanto rājyena // atha koci dāni asmākaṃ rājye anyo nāpy evaṃ sukham edhiṣyati anyatraiva bhavadbhiḥ //
___atha khalu bhavanto dīrghasyādhvano tyayena rājā diśāṃpatiḥ kālam akārṣīt* // atha khalu bhavanto rājakartāro yena reṇukumāras tenopasaṃkramitvā reṇukumāram etad uvāca // rājyaṃ si kumāra prāpto rājyena tvām abhiṣiṃcāma // evam ukte bhavanto reṇuḥ kumāro tāṃ rājakartārāṃ etad avocat* // tena hi bhavanto sukhī bhavatha yasyedāni kālaṃ manyatha // atha khalu sa reṇurājā rājyenābhiṣikto paṃcahi kāmaguṇehi samarpitaḥ samaṃgībhūtaḥ krīḍati ramati paricārayati // atha khalu bhavanto mahāgovindo brāhmaṇo yena te ṣaṭ kṣatriyā tenopasaṃkramitvā tān ṣaṭ kṣatriyān etad avocat* // entu bhavanto ayaṃ hi bhavanto reṇurājā rājyenābhiṣikto paṃcahi kāmaguṇehi samarpito samaṃgībhūto krīḍati ramati paricārayati kāmā ca nāma ete bhavanto madanīyā // entu bhavanto yena reṇurājā tenopasaṃkramitvā reṇuṃ rājānam evaṃ vadetha / smarati bhavāṃ reṇu taṃ vacanaṃ // sādhu bhavanti ete ṣaṭ kṣatriyā mahāgovindasya brāhmaṇasya pratiśrutvā yena reṇurājā tenopasaṃkramitvā reṇuṃ rājānam etad avocat* //

Like what you read? Consider supporting this website: