Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.150

muktapuṣpāvakīrṇāhi saparivārāṃ ārūpitvā gaṃgāye pratiśrotena taṃ sāhaṃjaniṃ āśramapadaṃ gato // tena dāni tasya āśramapadasya samīpe nāvāni sthāpetvā nalinī rājakanyā ekaśṛṃgasya ṛṣikumārasya sakāśaṃ visarjitā gaccha tvaṃ ṛṣikumāram ānehi // dāni nalinī rājakumārī nāvāto oruhitvā saparivārā tatrāśramapade nānāprakārāṇi vanakusumāni ca vanakisalayāni ca pralāventī āsati / tāṃ pi ca dṛṣṭvā tato āśramāto mṛgapakṣigaṇā svakasvakāni rutāni muṃcantāni diśodiśaṃ pradhāvanti // ṛṣikumāro pi tāni mṛgapakṣigaṇāni santrasantāni dṛṣṭvā taṃ pradeśaṃ gataḥ / tato tāṃ paśyati nalinīṃ rājakumārīṃ saparivārāṃ vanakusumāni ca vaanakisalāni ca pralāventīṃ // dṛṣṭvā ca punar yena nalinī rājakumārī tenopasaṃkrānto // nalinīye ṛṣikumāro bhūyo abhinandito kaṇṭhe ca lagnā bhūyo ca āliṃgito cuṃbito ca modakāni ca khajjakaprakārāṇi ca paribhuṃjitvā rājārhāṇi ca pānakāni pibitvā nalinīye sārdhaṃ tān nāvāṃ ārūḍho // nalinī āha // ime asmākaṃ āśrame udake saṃcaranti // so tāye pralobhetvā nāvāyānena vārāṇasīm ānīto / purohitena ṛṣikumārasya nalinī pāṇigrahaṃ kṛtvā dinnā // so tāye nalinīye sārdhaṃ āsati krīḍati na pana saṃyogaṃ gacchati / jānāti vayasyo me ṛṣikumāro ti //
___so dāni tāye nalinīye sārdhaṃ tasyāṃ nāvāyāṃ sāhaṃjanim āśramapadaṃ gataḥ tāye ca mātare mṛgīye ekaśṛṃgako ṛṣikumāro nalinīye rājakumārīye sārdhaṃ āgacchanto dṛṣṭaḥ // dāni putraṃ pṛcchati / putra kahiṃ si gato ti // so dāni āha // imasya me vayasyasya āśramaṃ gato ti // eṣo me vayasya agniṃ pradakṣiṇīkṛtvā udakena pāṇinā gṛhīto ti // tasyā dāni mṛgīye etad abhūṣi // na khalu

Like what you read? Consider supporting this website: