Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.35

śrutvā sannipatitā // tenāmātyaputreṇa sārdhaṃ parasparasya vispardhaṃ vīṇāṃ vādayanti / na ca kociś śaknoti tasya amātyaputrasya vīṇāye abhibhavituṃ // atha khalu amātyaputro so śilpavanto sarveṣāṃ vīṇāvādyena viśiṣyati // tena dāni śilpavantena tāṃ vīṇāṃ vādayantena tasya vīṇāye ekā tantrī chinnā tādṛśo evaṃ ca tāye vīṇāye svaro niścarati / tasya dvitīyā tantrī chinnā tādṛśo evaṃ ca vīṇāye svaro niścarati / tasya tṛtīyā tantrī chinnā tādṛśo evaṃ ca tāye vīṇāye svaro niścarati / evam ekamekā ṣaṭṭantrīyo chinnā ekā tantrī avaśiṣṭā / tatas tāye ekāye tantrīye tādṛśo eva svaro niścarati // sarvā pariṣā tasya śilpavantasya amātyaputrasya vīṇāvādyena vismayam āpannā // tena dāni prabhūtaṃ hiraṇyasuvarṇaṃ ācchādo ca labdho / tena taṃ hiraṇyasuvarṇaṃ āharitvā teṣāṃ vayasyakānāṃ dinnaṃ / ayaṃ pi mama śilpasya phalaṃ // so dāni tāṃ vayasyakāṃ gāthāye adhyabhāṣe //
śilpaṃ loke praśaṃsanti śilpaṃ loke anuttaraṃ /
suśikṣitena vīṇāyāṃ dhanaskandho me āhṛto //
te dāni āhansuḥ // dṛṣṭaṃ imasya śilpavantasyāpi amātyaputrasya śilpasya phalaṃ / rūpavantasya pi rūpasya phalaṃ paśyāmaḥ //
___so dāni rūpavanto amātyaputro tato vayasyānāṃ mūlāto nirdhāvitvā antarāpaṇavīthīm okasto // so dāni antarāpaṇe vīthīyaṃ aṇvanto agragaṇikāye dṛṣṭo prāsādiko darśanīyo akṣudrāvakāśo paramāye śubhāye varṇapuṣkalatāye

Like what you read? Consider supporting this website: