Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.480

vāhiyamānaḥ sahasā sudarśanāye dṛṣṭo // dāni sudarśanā rājaṃ kuśaṃ paśyitvā eva bhītā santrastā tāsām antaḥpurikānāṃ ruṣyati kṣīyati paribhāṣati / labhyā strībhiḥ puruṣaṃ vāhayituṃ ti // dāni antaḥpurikā āhansuḥ // sudarśane kiṃ tuvaṃ asmākaṃ ruṣyasi kṣīyasi paribhāṣasi / yadi vayam imaṃ krīḍāpanakaṃ eṣaḥ tava patir bhoti tato se īrṣyāyase // sudarśanā āha // eṣā mama īrṣyā bhavatu api tu na śakyaḥ yuṣmābhi eṣaḥ vāhayituṃ etaṃ vāhayiṣyati tasyā ahaṃ na sātā bhaviṣyaṃ // dāni sudarśanā rājaṃ kuśaṃ antaḥpure dṛṣṭvā dīnamukhavarṇā śokārtitā nāpi se allīyati na pralāpandeti // so dāni rājā kuśo āha // sudarśane imahiṃ pi tuvaṃ mama paśyiyāna uttrasasi // sudarśanā āha // kiṃ dāni so ihāgato si āścaryaṃ yadi so āgacchanto rātriṃ divasaṃ dṛṣṭo āgato si na ca vanapiśāco eṣo ti tvaṃ na kenacid hato si / vistīrṇaṃ rājyaṃ vistīrṇam antaḥpuraṃ gaccha svakaṃ rājyaṃ krīḍāhi ramāhi pravicārehi imahiṃ kiṃ kariṣyasi // rājā kuśo āha // sudarśane nāhaṃ tvayā vinā gamiṣyāmi / diśā me na pratibhāyanti yato ham ihāgato // sudarśanā āha //
kiṃ dāni ahaṃ karomi kasya garahāmy ahaṃ /
uttrasati hṛdayaṃ dṛṣṭvā samudrarākṣasaṃ yathā //
kiṃ dāni ahaṃ karomi kasya garahāmy ahaṃ /
uttrasati hṛdayaṃ dṛṣṭvā mṛgī bhrāntā va lubdhakaṃ //

Like what you read? Consider supporting this website: