Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.479

tasya dāni rājño bhavati / kuśalo so sūpo nānāprakārehi saṃgṛhṇitavyaḥ so priyāyitavyaḥ yathā na kahiṃcit* gaccheyā // so dāni rājā sūpamahattarakam āmantrayati // bho bhaṇe sūpa ānehi taṃ sūpaṃ yena mamādyāhāro siddho yāvan naṃ paśyiṣyāmi // tena dāni sūpamahattarakena yaṃ kālaṃ rājā bhaktāgram upaviṣṭo tato naṃ rājā kuśo upanāmitaḥ eṣo saḥ sūpo yena mahārājasya āhāro siddhaḥ // so dāni mahendrako madrakarājā rājaṃ kuśaṃ paśyati durvarṇaṃ durdṛśaṃ sthūloṣṭhaṃ sthūlaśiropādaṃ mahodaraṃ kālaṃ maṣirāśivarṇaṃ dṛṣṭvā ca punaḥ rājā vismitaḥ / aho tāva tāva śobhano nāma edṛśo prākṛtarūpo edṛśo rasavijñāno rasāgro // so dāni rājā taṃ sūpaṃ samāśvāseti / vṛtti śobhanā yathārūpaṃ prajñaptā // rājārhāṇi ca khādyabhojyāni agrataḥ upaviśāpayitvā khādāpito pibanāye ca dinnaṃ mālā ca se ālabdhā // rājena dāni mahendreṇa āṇattikā dinnā / eṣaḥ sūpaḥ anāvṛtadvāro rājakulaṃ praviśatu //
___evaṃ dāni tatra rājakule satkṛto sanmānito vasati rājño iṣṭaḥ sarveṣāṃ kumārāṇāṃ amātyānāṃ bhaṭabalāgrāṇāṃ iṣṭo ca priyo ca manāpo ca // so dāni mahendrako madrakarājā varṣavarāṃ kāṃcukīyāṃ ca āmantrayati // bhavantāho eṣaḥ sūpo viśvastam antaḥpuraṃ praviśatu antaḥpurikānāṃ krīḍāpanako bhavatu // so dāni rājā kuśo viśvastaṃ rājakulaṃ praviśati tāhi pi antaḥpurikāhi eṣo'smākaṃ rājñā krīḍāpanako datto pi / dāni antaḥpurikā tena sārdhaṃ viśvastaṃ krīḍanti keliṃ kurvanti pṛṣṭhimaṃ āruhitvā nānāvāhikāye vāhenti / so dāni rājā kuśo antaḥpurikāhi

Like what you read? Consider supporting this website: