Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.464

nirdhāvitvā kumbhakāramahattarakasya mūle allīno // tatrāpi rājāntaḥpurasya kṛte nānāprakārāṇi kumbhakārabhājanāni kriyanti / so dāni rājā kuśo tādṛśāni kumbhakārabhājanāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve kumbhakārā dṛṣṭvā vismayam āpadyanti / aho kalyāṇācāryaputro śobhanaḥ śilpiko ya imāni edṛśā kumbhakārabhājanāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi / sarveṣu ca kuśo rājā svakaṃ nāmakaṃ saṃjñāmātrakena ālikhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tāhi dāni antaḥpure dāsīhi tāni kumbhakārabhājanāni rājakulaṃ praveśitāni sudarśanāye ca upanāmiyanti / paśya sudarśane imāni kumbhakārabhājanāni yādṛśāni śobhanāni kalyāṇāni sukṛtāni suniṣṭhitāni yan te rucyati taṃ gṛhṇāhi // dāni sudarśanā tāni kumbhakārabhājanāni yaṃ sarvaśobhanaṃ sarvadarśanīyaṃ taṃ gṛhṇīṣyāmīti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyetaṃ karman ti // dāni tāni mellitvā anyāni prākṛtakā nipratigṛhṇāti // dāni sudarśanā mātare vuccati bhaginīhi pi devīhi / sudarśane edṛśāni bhājanāni na kadācid iha rājakule praveśitapūrvāṇi evaṃ śobhanāni / kisya tvaṃ etāni śobhanāni bhājanāni na gṛhṇasi // dāni āha // alaṃ me etena etam eva me bhavatu // yaṃ tatra rahasyaṃ tan na kasyacid ācikṣati //
___so dāni rājā kuśo kumbhakārasya mūle vasitvā arthaṃ nopalabhati / tataḥ niṣkramitvā vardhakimahattarakasya mūle allīno // tatrāpi rājāntaḥpurasya kṛtena nānāprakārāṇi vardhakibhāṇḍāni kriyanti / āsandikā pi kriyanti mañcakā pi

Like what you read? Consider supporting this website: