Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.463

anuprāptaḥ mālākāraśālāṃ praviṣṭo / mālākāramahattarakasya allīno ahaṃ pi imahiṃ vasiṣyaṃ ahaṃ pi atra karme kuśalo // tatra dāni mālākāraśālāyāṃ rājanyāni kaṇṭhaguṇāni gandhamakuṭā ca mālā kriyanti // so dāni rājā kuśo tādṛśāni kaṇṭhaguṇāni ca gandhamakuṭāni ca mālāś ca sukṛtāni suniṣṭhitāni ca suvicitrāṇi ca ākāravantāni ca karoti yathā sarve mālākārā dṛṣṭvā vismayam āpadyanti / aho kalyāṇo ācāryaputro śobhano śilpiko ya imāni edṛśāni kaṇṭhaguṇāni gandhamakuṭāni ca mālāś ca tādṛśāni sukṛtāni suniṣṭhitāni karoti yathā asmābhiḥ na kadāci dṛṣṭapūrvā / sarvāṇi ca rājā kuśo ātmano nāmakena ālikhati yathā sudarśanā jāneyā rājño kuśasya etaṃ karman ti // tāni kaṇṭhaguṇāni gandhamakuṭāni mālāś ca rājakulaṃ praveśitā sudarśanāye upanāmiyanti / paśya sudarśane imāni puṣpajātāni kedṛśāni sukṛtāni suvicitrāṇi suniṣṭhitāni nānāvarṇāni // dāni sudarśanā yaṃ tatra sarvaśobhanaṃ kaṇṭhaguṇaṃ ca makuṭaṃ ca mālāvaraṃ ca gṛhītaṃ ābandhāmi tti yāvat paśyati kuśasya nāmakaṃ // tasyā etad bhavati // kuśasya etaṃ karman ti rājā kuśo prākṛtakena veśena ihāgato bhaviṣyatīti // dāni sudarśanā tāni kuśena kṛtāni melletvā anyāni prākṛtakāni gṛhṇati // dāni sudarśanā mātare vuccati bhaginīhi ca vuccati antaḥpurikāhi / sudarśanā kiṃ tvam imāni sarvaśobhanāni kaṇṭhaguṇāni makuṭāni mālāś ca mellitvā anyāni prākṛtāni gṛhṇasi // tām āha // alaṃ me etehi etam eva me bhavatu // yan tatra rahasyaṃ tan na kasyacid ācikṣati //
___so dāni rājā kuśo mālākārasya mūle vasitvā arthaṃ nopalabhati / tataḥ

Like what you read? Consider supporting this website: