Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.287

rupyapuṣpāṇi sarvaratanāmayāni puṣpāṇi pravarṣensuḥ divyāni triṃśacchatasahasrāṇi divyāni ratnamayāni antarīkṣasmiṃ prādurbhūtāni cchādayensuḥ jinakāyaṃ śailaṃ ratnāmayaṃ stūpaṃ suvarṇamayaṃ naikakalpakoṭikuśalamūlasamanvāgataṃ //
___atha khalu bhikṣavaḥ saṃbahulāś ca śuddhāvāsakāyikā devā yena tathāgatas tenopasaṃkramitvā tathāgatasya pādau śirasā vanditvā ekānte sthitāsuḥ sagauravā sapratīsā ekāṃśīkṛtā prāṃjalīkṛtās tathāgatam eva namasyamānā // ekānte sthitā bhikṣavaḥ te saṃbahulāḥ śuddhāvāsakāyikā devaputrā aśītihi ākārehi māraṃ pāpīmaṃ saṃmukhaṃ abhigarjensuḥ // katamehi aśītīhi // na nāma te pāpīmaṃ etad abhūṣi / na khalu punar ahaṃ paśyāmi śramaṇasya gautamasya kaṃcid devamanuṣyeṣu nikṣepaṇaṃ yan nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / ye pi ceme svaviṣayakāyikā devaputrāḥ śramaṇasya gautamasya abhyantaro parivāro yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ pūrvayogasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ nirvāṇasantikā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ dyutisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ anūnācārasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ garbhāvakrāntisampannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma

Like what you read? Consider supporting this website: