Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.286

atha khalu bhikṣavo tathāgatast asmiṃ samaye idam udānam udānesi //
sukho puṇyasya vipāko abhiprāyaś ca ṛdhyati /
kṣipraṃ sa paramāṃ śāntiṃ nirvṛtiṃ cādhigacchati //
purato ye upasargā devatā mārakāyikā /
antarāyaṃ na śaknonti kṛtapuṇyasya kartu vai //
ye bhavanti alpapuṇyasya vighnā te na bhavanti puṇyavato / balavāṃ bhavati samādhi sambhārato puṇyānāṃ / yad yad eva devaloke atha vasavartimanuṣyeṣu kṛtapuṇyaḥ prārthayate tathā ṛdhyate tasya / atha punar* prārthayati nirvāṇaṃ acyutapadam aśokaṃ mārgaṃ duḥkhapraśamanaṃ pratilabhate / alpakiśareṇa bodhi uttamā sparśitā iha mayā prajñāye vīryeṇa ca duḥkhaṃ mocitaṃ bhāramohitaṃ guruṃ prāptā ca sarvajñatā māro ca nihato sabalavāhano bhasmīkṛto antako tasmiṃ bodhidrumottame sthito haṃ //
___saptāhaṃ ekāsane devakoṭīsahasrāṇi pūjayensuḥ // tasmiṃ āsane divyaṃ candanacūrṇaṃ okirensuḥ puṣpehi ca māndāravehi okirensuḥ divyāni tūryāṇi upari aghaṭṭitāni pravādyensuḥ tadā devā ca divyāni candanacūrṇāni uparito prakirensuḥ divyāni ca agurucūrṇāni divyāni keśalacūrṇāni divyāni tamālapatracūrṇāni divyāni māndāravāṇi puṣpāṇi pravarṣensuḥ mahāmāndāravāṇi puṣpāṇi karkāravāṇi mahākarkāravāṇi rocamānāni mahārocamānāni bhīṣmāṇi mahābhīṣmāṇi samantagandhāni mahāsamantagandhāni maṃjūṣakāni mahāmaṃjūṣakāni pārijātakapuṣpāṇi divyāni suvarṇapuṣpāṇi {Senart: suvaṇapuṣpāṇi}

Like what you read? Consider supporting this website: