Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.282

mahatīṃ caturaṃginīṃ senāṃ sannāhayitvā yena bodhiyaṣṭis tenopasaṃkramitvā bodhisatvasya purato sthitvā mahāntaṃ ghoṣaṃ mahāntaṃ śabdaninādam {Senart śandaninādam} akārṣīt* // sayyathīdaṃ imaṃ haratha imaṃ niharatha imaṃ vadhatha māragaṇā bhadram astu vo // atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo suvarṇavarṇabāhāṃ cīvarāto nirnāmayitvā jālinā hastaratnena tāmranakhena sucitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasparśopamena anekakalpakoṭīkuśalamūlasamanvāgatena dakṣiṇena triṣkṛtvo śiram anuparimārje dakṣiṇena pāṇinā paryaṃkaṃ parimārjayitvā dakṣiṇena pāṇinā pṛthivīṃ parāhanati // atha khalu bhikṣavo bodhisatvena pāṇinā śīrṣe parāmṛṣṭe dakṣiṇena pāṇinā paryaṃke parāmṛṣṭe dakṣiṇena pāṇinā pṛthivīyaṃ parāhatāyāṃ iyaṃ mahāpṛthivī gambhīrabhīmarūpaṃ anunade anuraṇe / sayyathāpi nāma bhikṣavo mahatīye māgadhikāye kaṃsapātrīye girikandaragatāye śilāpaṭṭe saṃparāhatāye gambhīro bhīṣmarūpo ghoṣo anunade anuraṇe evam eva bhikṣavo bodhisatvena dakṣiṇena pāṇinā śire parāmṛṣṭe dakṣiṇena pāṇinā paryaṃke parāmṛṣṭe dakṣiṇena pāṇinā pṛthivīyaṃ parāhatāyaṃ (iyaṃ mahāpṛthivī gambhīrabhīmarūpaṃ anunade anuraṇe) // mārasenā tāvat susamṛddhā tāvat susaṃnaddhā bhītā trastā vyathitā saṃvignā saṃhṛṣṭaromajātā tena vicarensu tena vilayensu hastino pi sānaṃ saṃsīdensuḥ aśvā pi sānaṃ saṃsīdensuḥ rathā pi sānaṃ saṃsīdensuḥ padātā pi sānaṃ saṃsīdensuḥ praharaṇā pi sānaṃ saṃsīdenasuḥ / apare hasteṣu pratatensuḥ

Like what you read? Consider supporting this website: