Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.250

pratyutpanneṣu kāryeṣu guhyam arthaṃ na prakāśayet* /
labhanti paṇḍitā buddhiṃ jalamadhye va vānaraḥ //
alam etehi āmrehi jaṃbūhi panasehi ca /
yāni pāre samudrasya ayaṃ pakvo udumbaro //
bhagavān āha // syāt khalu bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena samudratīre vanaṣaṇḍanivāsī vānaro abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavaḥ tena kālena tena samayena samudratīre vanaṣaṇḍanivāsī vānaro abhūṣi // anyaḥ sa tena kālena tena samayena mahāsamudre śuśumāro abhūṣi / (na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣo so māro pāpīyāṃ tena kālena tena samayena mahāsamudre śuśumāro abhūṣi) // tadāpy ahaṃ etasya hastagato vaśagato buddhaviśeṣeṇa viṣayāto atikrānto etarahiṃ pi etasya ahaṃ mārasya pāpīmato viṣayāto atikrānto //

_____samāptaṃ markaṭajātakaṃ //


bhikṣū bhagavantam āhansuḥ // paśya bhagavan katham ayaṃ māro pāpīmāṃ bhagavato tapovane duṣkaracārikāṃ carantasya pṛṣṭhato anubaddho otārārthī otāragaveṣī alabhanto ca otāraṃ nirvidya pratyavakrānto // bhagavān āha // na bhikṣavaḥ etarahiṃ eva eṣo māro pāpīmāṃ pṛṣṭhato nupṛṣṭhato samanubaddho otārārthī otāragaveṣī alabhanto ca otāraṃ nirvidya pratyavakrānto // bhikṣū bhagavantam āhansuḥ // anyadāpi hi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade śākuntikena

Like what you read? Consider supporting this website: