Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.247

tena saha ālāpasaṃlāpena āsāmi // tasyā dāni śuśumārīye etad abhūṣi // yāva so vānaro jīviṣyati tāvad eṣo mama svāmi tahiṃ gatvā vānareṇa sārdhaṃ ālāpena āsiṣyati / tato taṃ vānaraṃ mārāpemi tena ca māritena eṣo me svāmiko na bhūyo taṃ pradeśaṃ gamiṣyati // dāni śuśumārī glānakaṃ kṛtvā āsati // so tāṃ śuśumāro pṛcchati // bhadre kiṃ te kṛtyaṃ kin te duḥkhaṃ kin te abhipretaṃ ākhyāhi kin ti demi āṇapehi // naṃ āha // āryaputra markaṭahṛdayasya me dohalo / yadi markaṭasya hṛdayaṃ labhāmi evaṃ jīveyaṃ atha na labhāmi nāsti me jīvitaṃ // so nāṃ āha // prasādaṃ karohi kuto iha samudre markaṭasya pracāro yadi anyasmiṃ abhiprāyo jalacare tava upasthapemi // dāni āha // na me anyatra abhiprāyo markaṭahṛdaye abhiprāyo tan me upasthapesi yadi icchasi me jīvantīṃ // so nāṃ punaḥ puno saṃjñapayati // prasīdāhi bhadre kuto iha udakamadhye markaṭo // dāni // yo so tava samudrakūle markaṭo vayasyo sya vayasyasya hṛdayaṃ ānehi // so āha // prasādaṃ karohi so markaṭo mama vayasyo ca mitro ca kathaṃ ahaṃ śakyāmi tasya hṛdayam utpāṭayituṃ // dāni āha // yadi na śaknosi mama markaṭahṛdayam upasthapayituṃ nāsti me jīvitaṃ // so dāni śuśumāro tāye śuśumārīye suṣṭu upagrahīto samāno āha // ahaṃ jalacaro so ca markaṭo sthalacaro ca vanacaro ca yatra carati tatra mama agati / tat kathaṃ ahaṃ śakyāmi tasya markaṭasya hṛdayam ānayituṃ // yathoktaṃ paṇḍitehi //
śataṃ māyā kṣatriyāṇāṃ brāhmaṇānāṃ duve śate //
sahasraṃ māyā rājānāṃ strīṇāṃ māyā anantikā iti //

Like what you read? Consider supporting this website: