Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.190

bodhisatvaṃ samanusmaranto sarvakālam aśrūṇi pravarteti / antaḥpurikā ca aṃśukehi dukūlehi paṭṭorṇehi ca mahārahehi rājārhehi vastrehi kaṇṭhakasya anye aśrūṇi pramārjenti anye śīrṣaṃ pramārjenti anye grīvaṃ pramārjenti anye pṛṣṭhaṃ pramārjenti anye skandhaṃ pramārjenti anye bāhuṃ pramārjenti anye sandhiṃ pramārjenti anye bāladhiṃ pramārjenti anye pādāni parimardayanti anye madhumrakṣitāni ālopāni mukhe allīyanti anye nānāprakārāṇi khajjakāni allīyanti anye ukkārikāni allīyanti anye modakāni allīyanti suvarṇarūpyamayehi bhājanehi ratnavicitrehi rājārahāṇi pānāni allīyanti na ca kaṇṭhaka āhāraṃ karoti / bodhisatvasya śokena anāhāro ca kaṇṭhako kālagato bodhisatvam apaśyanto // tasya kālagatasya rājñā śuddhodanena mahatā rājānubhāvena śarīrapūjā kṛtā // samanantarakālagato ca trāyastriṃśehi upapanno śikhaṇḍisya devaputrasya putratvam abhyudgato kaṇṭhako nāma devaputro maharddhiko mahānubhāvo anyeṣāṃ pūrvopapannānāṃ devasahasrāṇāṃ devaputrāṇāṃ divyehi daśahi sthānehi abhibhavati / tadyathā divyenāyuṣā divyena varṇena divyena sukhena divyena aiśvaryeṇa divyena parivāreṇa divyehi ca rūpehi śabdehi gandhehi rasehi divyehi ca sparśehi //
___yadā bhagavāṃ pravṛttapravaradharmacakro vaistārikaśāsanasaṃjāto tadāyuṣmatā mahāmaudgalyāyanena deveṣu cārikāṃ caramāṇena kaṇṭhako devaputro dṛṣṭo dṛṣṭvā ca punaḥ gāthayā adhyabhāṣe //

Like what you read? Consider supporting this website: